1
मारकुस 6:30-31
Sanskrit New Testament (BSI)
ते प्रेरिताः येशुम् एत्य तस्मै न्यवेदयन् “यत् च शिक्षितवन्तः कृतवन्तः च।” येशुः तान् अवदत्, “यूयं कित्र्चन निर्जनं स्थानम् मया साद्र्धम् समागत्य क्षणम् विश्रामं कुरुत। यतः आगच्छतां गच्छतां तत्र महान् चयः आसीत् येन ते भोजनं कर्तुमपि न अपारयन्।
Compare
Explore मारकुस 6:30-31
2
मारकुस 6:4
येशुः तान् अब्रवीत्, “स्वस्मिन् देशे, ग्रामे, कुले तथा च नगरे नबी गौरवं न आप्नोति।”
Explore मारकुस 6:4
3
मारकुस 6:34
येशुः नावः उत्तीर्य एकं विशालं जनसमूहं दृष्टवान्, अन्वकम्पत् यस्मात् ते हीनरक्षकमेषवत् आसन्, अतः असौ बहून् उपदेशान् तेभ्यः ददौ।
Explore मारकुस 6:34
4
मारकुस 6:5-6
येशुः तत्र कत्र्चित् चमत्कारं कर्तुम् न शशाक। केवलं स्वल्पान् रोगिणः स्पृष्ट्वा स्वस्थान् चकार। तेषाम् अविश्वासं दृष्ट्वा येशुः भृशम् विस्मितवान्।
Explore मारकुस 6:5-6
5
मारकुस 6:41-43
ततः ताः रोटिकाः भड्.क्त्वा शिष्येभ्यः प्रदत्तवान्, येन शिष्याः तेभ्यः यथोचितम् परिवेषयन्तु। ततः येशुः मत्स्यद्वयमपि विभज्य तेभ्यः प्रदत्तवान्। इत्थं सर्वे भुक्त्वा परां तृप्तिम् आप्नुवन्। मत्स्ययोः रोटिकानां च भग्नांशैः अवशिष्टकैः द्वादशडल्लकाः पिूरताः।
Explore मारकुस 6:41-43
Home
Bible
Plans
Videos