1
मारकुस 9:23
Sanskrit New Testament (BSI)
येशुः तं प्राह, “किं ब्रवीषि? कर्तुम् शक्नोति चेत् भवान्! विश्वासं कुर्वतः लोके सर्वमेव संभवमस्ति।”
Compare
Explore मारकुस 9:23
2
मारकुस 9:24
एतत् श्रुत्वा बालकस्य पिता प्रोच्चैः स्वरेण इदमभाषत, “प्रभो! विश्वसिमि, मे अल्पविश्वासम् दूरीकरोतु भवान्।”
Explore मारकुस 9:24
3
मारकुस 9:28-29
येशुं गृहं प्रत्यागतं दृष्ट्वा तस्य शिष्याः एकान्ते पृष्टवन्तः, “कथम् अयम् अशुद्धः आत्मा अस्माभिः न निःसारितोऽभवत्।” येशुर्जगाद, “जातिरेषा केवलं प्रार्थनया एव न अन्येन विधिना निःसार्या।”
Explore मारकुस 9:28-29
4
मारकुस 9:49-50
“लवणं सुन्दरं वस्तु“ यदि तत् स्वल्पतां याति, निःस्वादतां गतं वस्तु कथं स्वादु करिष्यसि? स्वान्तरे लवणं रक्ष, मिथः त्वम् एकताम् रक्ष।”
Explore मारकुस 9:49-50
5
मारकुस 9:37
“यश्च मन्नामतः कत्र्चिद् ईदृशबालकम् गृह्णाति, सः तु मामेव गृह्णाति। तथा यः मां गृह्णाति, नासौ मां गृह्णाति किन्तु येनात्र प्रेषितो अहम् अस्मि, असौ तमेव गृह्णाति।”
Explore मारकुस 9:37
6
मारकुस 9:41
यतः यूयं मसीहस्य शिष्याः स्थ, इति कारणात् एकं चषकं जलं युष्मभ्यम् पाययते, अहं विश्वासं दापयामि - स्वपुरस्कारात् सः वंचितः न भविष्यति।”
Explore मारकुस 9:41
7
मारकुस 9:42
“यः मयि विश्वासकर्तृषु क्षोदिष्टेषु एकमपि विश्वासात् विचलितं करोति, तस्य कण्ठे पेषणीम् च बद्ध्वा समुद्रे तस्य पातनं श्रेयसे खलु वर्तते।
Explore मारकुस 9:42
8
मारकुस 9:47
अग्निः अपि ज्वलन् यत्र निर्वाणं न एति।”
Explore मारकुस 9:47
Home
Bible
Plans
Videos