YouVersion Logo
Search Icon

प्रेरिता 1

1
प्रस्‍तावना
1हे थिओफिलुस! मया स्‍व पुस्‍तके तानि सर्वाणि कथनानि वर्णितानि कृतानि यानि येशुः तस्‍मिन्‌ दिनं यावत्‌ करोति स्‍म, शिक्षयति स्‍म, 2यस्‍मिन्‌ दिने सः स्‍वर्गे आरोहितः कृतः। सर्वप्रथमं इतः पूर्वम्‌ येशुः स्‍व प्रेरितान्‌, ये तेन निर्वाचिताः आसन्‌, पवित्रात्‍मना स्‍वकार्याणि आदिष्‍टवान्‌। 3स्‍व मृत्‍योः पश्‍चात्‌ चत्‍वारिंशत्‌ दिनानि पर्यन्‍तं प्रेरितेभ्‍यः अनेकानि प्रमाणानि अददात्‌, यत्‌ सः जीवितः अस्‍ति। सः बारं-बारं तेभ्‍यं दर्शनम्‌ अददात्‌। तैः सह परमेश्‍वरस्‍य राज्‍यस्‍य विषये वार्तालापम्‌ अकरोत्‌। 4मसीहः प्रेरितैः सह भोजनं समये तान्‌ आदिष्‍टवान्‌ यत्‌ तैः येरुसलेमात्‌ अन्‍यत्र न गन्‍तव्‍यम्‌, किन्‍तु पितुः वरदानस्‍य प्रतीक्षां कुर्वन्‍तु। तेन कथितम्‌ - “मया यूयं प्रतिज्ञायाः विषये कथिताः। 5योहनः जलस्‍य संस्‍कारम्‌ ददाति स्‍म, परन्‍तु किन्न्‍चित्‌ दिनानां पश्‍चात्‌ युष्‍मभ्‍यं पवित्रात्‍मनः जलसंस्‍कारः दास्‍यते।”
येशोः स्‍वर्गारोहणम्‌
6यदा ते येशुना सह एकत्राः आसन्‌, तदा ते तं पृच्‍छन्‍ति स्‍म - “प्रभो! किं भवान्‌ इदानीम्‌ एव इस्राएलस्‍य राज्‍यं पुनः स्‍थापयिष्‍यति?” 7येशुः प्रत्‍युत्तरत्‌ - “पित्रा यः कालः मुहूर्तः च स्‍व व्‍यक्‍तिगताधिकारे निश्‍चितौ, यूयं ज्ञातुं न शक्‍नुथ। 8किन्‍तु पवित्रात्‍मा युष्‍मासु अवतरिष्‍यति, शक्‍तिं च दास्‍यति। यूयं येरुसलेमे समस्‍तयहूदाप्रदेशे, तथैव सामरीप्रदेशे समारियायां च पृथिव्‍याः अंतं यावत्‌ साक्षिणः भविष्‍यथ।” 9एतावत्‌ कथित्‍वा येशुः तेषां पश्‍यन्‍तः एव आरोहणं कृतः। एकः मेघः तं शिष्‍यानाम्‌ दृष्‍टिभ्‍यः आच्‍छादितवान्‌। 10तस्‍य गमनसमये प्रेरिताः आकाशं प्रति पश्‍यन्‍तः एव आसन्‌, तस्‍मिन्‌ समये उज्‍जवलवस्‍त्रं धृत्‍वा द्वौ पुरुषौ तेषां समीपे सहसा आगत्‍य कथितवन्‍तौ - 11“हे गलीलिनः पुरुषाः! भवन्‍तः आकाशं प्रति किमर्थम्‌ पश्‍यन्‍ति? सः एव येशुः भवतां मध्‍यात्‌ स्‍वर्गे आरोहणं कृतः अस्‍ति, तथैव आगमिष्‍यति यथा भवन्‍तः तं गच्‍छन्‍तम्‌ अपश्‍यन्‌।”
प्रेरितानाम्‌ समुदायः
12प्रेरिताः जैतूनपर्वतात्‌ येरुसलेमं प्रत्‍यागच्‍छन्‌। अयं पर्वतः येरुसलेमस्‍य समीपे विश्राम दिवसस्‍य यात्रायाः दूरे अस्‍ति। 13तत्र गत्‍वा ते उपरि कोष्‍ठे आरोहितवन्‍तः, यत्र ते स्‍थितवन्‍तः आसन्‌ - पतरसः योहनश्‍च, याकूबः अन्‍द्रेयसः च, फिलिपः थोमसश्‍च, बरथोलोमी मत्ती च। हलफईपुत्रः याकूबः, तथा सिमोनः यः “धर्मोत्‍साही” कथ्‍यते स्‍म, याकूबस्‍य पुत्रः यहूदा। 14ते सर्वे एकहृदयाः भूत्‍वा नारीभिः सह येशोः मातामरिया, तथा तेषां भ्रातृभिः सह एकचित्ताः भूत्‍वा प्रार्थयन्‍ते स्‍म।
मथियसस्‍य नियुक्‍तिः
15तेषु दिनेषु पतरसः भ्रातॄणाम्‌ मध्‍ये उदतिष्‍ठत्‌। तत्र प्रायः विंशतिः अधिकम्‌ एकशतं जनाः एकत्राः आसन्‌। पतरसः अवदत्‌ 16“भ्रातरः! अयं अनिवार्यः आसीत्‌ यत्‌ धर्मग्रन्‍थस्‍य सा भविष्‍यवाणी पूरिता भूयात्‌, या पवित्रात्‍मा दाऊदस्‍य मुखात्‌ यूदसस्‍य विषये कृतवान्‌ आसीत्‌। यूदसः येशोः बन्‍धकर्तॄणाम्‌ अग्रणी अभवत्‌। 17यूदसः अस्‍मासु एकः, धर्मसेवायां अस्‍माकं सहकर्मी आसीत्‌। 18सः स्‍व अधर्मस्‍य धनेन एकं क्षेत्रं क्रीतवान्‌। सः तस्‍मिन्‌ क्षेत्रे अपतत्‌, तस्‍य उदरं विदीर्णम्‌, सर्वाणि अंत्राणि बहिः आगतानि। 19इमां कथां येरुसलेमस्‍य सर्वे जनाः अजानन्‌। तत्‌ क्षेत्रं तेषां भाषायां “हकेलदमा” अर्थात्‌ रक्‍तस्‍य क्षेत्रं कथ्‍यते।
20“स्‍तोत्रसंहितायां लिखितमस्‍ति-तस्‍य क्षेत्रं निर्जनं भवेत्‌, तस्‍मिन्‌ कोऽपि न वसेत्‌, कोऽपि अपरः तस्‍य पदग्रहणं कुर्यात्‌। 21अतः उचितमस्‍ति यत्‌ यावत्‌ कालपर्यन्‍तं येशुः अस्‍माकं मध्‍ये अतिष्‍ठत्‌, 22अर्थात्‌ योहनस्‍य जलसंस्‍कारं यावत्‌ प्रभोः स्‍वर्गारोहणं पर्यन्‍तं, ये जनाः सदा अस्‍माभिः सह आसन्‌, तेषु एकः अस्‍माभिः सह प्रभोः पुनरुत्‍थानस्‍य साक्षी भवेत्‌। 23तदा तैः द्वौ जनौ प्रस्‍तुतौ - युसुफं यः बरसब्‍बासः कथ्‍यते स्‍मः, तथा यस्‍य अपरनाम युस्‍तुसः आसीत्‌, मथियसं च। 24-25तदा ते इत्‍थं प्रार्थयन्‍ते स्‍म,” प्रभो! भवान्‌ सर्वेषां हृदयाणि जानाति। प्रकटं करोतु यत्‌ द्वयोः कः निर्वाचितः अस्‍ति, येन सः धर्मसेवायां परोपकारे च पदग्रहणं करोतु, यस्‍मात्‌ पतितोभूत्‍वा यूदसः स्‍व स्‍थाने अगच्‍छत्‌।” 26मतदानेन बहुमतं मथियसं प्रति अभवत्‌। तस्‍य गणना एकादशप्रेरितैः सह अभवत्‌।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in