yohanaḥ 17
17
1tataḥ paraṁ yīśuretāḥ kathāḥ kathayitvā svargaṁ vilokyaitat prārthayat, he pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|
2tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān|
3yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|
4tvaṁ yasya karmmaṇo bhāraṁ mahyaṁ dattavān, tat sampannaṁ kṛtvā jagatyasmin tava mahimānaṁ prākāśayaṁ|
5ataeva he pita rjagatyavidyamāne tvayā saha tiṣṭhato mama yo mahimāsīt samprati tava samīpe māṁ taṁ mahimānaṁ prāpaya|
6anyacca tvam etajjagato yāllokān mahyam adadā ahaṁ tebhyastava nāmnastattvajñānam adadāṁ, te tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmātte tavopadeśam agṛhlan|
7tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvatto jāyate ityadhunājānan|
8mahyaṁ yamupadeśam adadā ahamapi tebhyastamupadeśam adadāṁ tepi tamagṛhlan tvattohaṁ nirgatya tvayā preritobhavam atra ca vyaśvasan|
9teṣāmeva nimittaṁ prārthaye'haṁ jagato lokanimittaṁ na prārthaye kintu yāllokān mahyam adadāsteṣāmeva nimittaṁ prārthaye'haṁ yataste tavaivāsate|
10ye mama te tava ye ca tava te mama tathā tai rmama mahimā prakāśyate|
11sāmpratam asmin jagati mamāvasthiteḥ śeṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu te jagati sthāsyanti; he pavitra pitarāvayo ryathaikatvamāste tathā teṣāmapyekatvaṁ bhavati tadarthaṁ yāllokān mahyam adadāstān svanāmnā rakṣa|
12yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllokān mahyam adadāstān sarvvān ahamarakṣaṁ, teṣāṁ madhye kevalaṁ vināśapātraṁ hāritaṁ tena dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|
13kintvadhunā tava sannidhiṁ gacchāmi mayā yathā teṣāṁ sampūrṇānando bhavati tadarthamahaṁ jagati tiṣṭhan etāḥ kathā akathayam|
14tavopadeśaṁ tebhyo'dadāṁ jagatā saha yathā mama sambandho nāsti tathā jajatā saha teṣāmapi sambandhābhāvāj jagato lokāstān ṛtīyante|
15tvaṁ jagatastān gṛhāṇeti na prārthaye kintvaśubhād rakṣeti prārthayeham|
16ahaṁ yathā jagatsambandhīyo na bhavāmi tathā tepi jagatsambandhīyā na bhavanti|
17tava satyakathayā tān pavitrīkuru tava vākyameva satyaṁ|
18tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|
19teṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkaromi tathā satyakathayā tepi pavitrībhavantu|
20kevalaṁ eteṣāmarthe prārthaye'ham iti na kintveteṣāmupadeśena ye janā mayi viśvasiṣyanti teṣāmapyarthe prārtheye'ham|
21he pitasteṣāṁ sarvveṣām ekatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyekatvaṁ tathā teṣāmapyāvayorekatvaṁ bhavatu tena tvaṁ māṁ preritavān iti jagato lokāḥ pratiyantu|
22yathāvayorekatvaṁ tathā teṣāmapyekatvaṁ bhavatu teṣvahaṁ mayi ca tvam itthaṁ teṣāṁ sampūrṇamekatvaṁ bhavatu, tvaṁ preritavān tvaṁ mayi yathā prīyase ca tathā teṣvapi prītavān etadyathā jagato lokā jānanti
23tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tebhyo dattavān|
24he pita rjagato nirmmāṇāt pūrvvaṁ mayi snehaṁ kṛtvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā te paśyanti tadarthaṁ yāllokān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tepi yathā tatra tiṣṭhanti mamaiṣā vāñchā|
25he yathārthika pita rjagato lokaistvayyajñātepi tvāmahaṁ jāne tvaṁ māṁ preritavān itīme śiṣyā jānanti|
26yathāhaṁ teṣu tiṣṭhāmi tathā mayi yena premnā premākarostat teṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|
Currently Selected:
yohanaḥ 17: SANIA
Highlight
Share
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.
yohanaḥ 17
17
1tataḥ paraṁ yīśuretāḥ kathāḥ kathayitvā svargaṁ vilokyaitat prārthayat, he pitaḥ samaya upasthitavān; yathā tava putrastava mahimānaṁ prakāśayati tadarthaṁ tvaṁ nijaputrasya mahimānaṁ prakāśaya|
2tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān|
3yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati|
4tvaṁ yasya karmmaṇo bhāraṁ mahyaṁ dattavān, tat sampannaṁ kṛtvā jagatyasmin tava mahimānaṁ prākāśayaṁ|
5ataeva he pita rjagatyavidyamāne tvayā saha tiṣṭhato mama yo mahimāsīt samprati tava samīpe māṁ taṁ mahimānaṁ prāpaya|
6anyacca tvam etajjagato yāllokān mahyam adadā ahaṁ tebhyastava nāmnastattvajñānam adadāṁ, te tavaivāsan, tvaṁ tān mahyamadadāḥ, tasmātte tavopadeśam agṛhlan|
7tvaṁ mahyaṁ yat kiñcid adadāstatsarvvaṁ tvatto jāyate ityadhunājānan|
8mahyaṁ yamupadeśam adadā ahamapi tebhyastamupadeśam adadāṁ tepi tamagṛhlan tvattohaṁ nirgatya tvayā preritobhavam atra ca vyaśvasan|
9teṣāmeva nimittaṁ prārthaye'haṁ jagato lokanimittaṁ na prārthaye kintu yāllokān mahyam adadāsteṣāmeva nimittaṁ prārthaye'haṁ yataste tavaivāsate|
10ye mama te tava ye ca tava te mama tathā tai rmama mahimā prakāśyate|
11sāmpratam asmin jagati mamāvasthiteḥ śeṣam abhavat ahaṁ tava samīpaṁ gacchāmi kintu te jagati sthāsyanti; he pavitra pitarāvayo ryathaikatvamāste tathā teṣāmapyekatvaṁ bhavati tadarthaṁ yāllokān mahyam adadāstān svanāmnā rakṣa|
12yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllokān mahyam adadāstān sarvvān ahamarakṣaṁ, teṣāṁ madhye kevalaṁ vināśapātraṁ hāritaṁ tena dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|
13kintvadhunā tava sannidhiṁ gacchāmi mayā yathā teṣāṁ sampūrṇānando bhavati tadarthamahaṁ jagati tiṣṭhan etāḥ kathā akathayam|
14tavopadeśaṁ tebhyo'dadāṁ jagatā saha yathā mama sambandho nāsti tathā jajatā saha teṣāmapi sambandhābhāvāj jagato lokāstān ṛtīyante|
15tvaṁ jagatastān gṛhāṇeti na prārthaye kintvaśubhād rakṣeti prārthayeham|
16ahaṁ yathā jagatsambandhīyo na bhavāmi tathā tepi jagatsambandhīyā na bhavanti|
17tava satyakathayā tān pavitrīkuru tava vākyameva satyaṁ|
18tvaṁ yathā māṁ jagati prairayastathāhamapi tān jagati prairayaṁ|
19teṣāṁ hitārthaṁ yathāhaṁ svaṁ pavitrīkaromi tathā satyakathayā tepi pavitrībhavantu|
20kevalaṁ eteṣāmarthe prārthaye'ham iti na kintveteṣāmupadeśena ye janā mayi viśvasiṣyanti teṣāmapyarthe prārtheye'ham|
21he pitasteṣāṁ sarvveṣām ekatvaṁ bhavatu tava yathā mayi mama ca yathā tvayyekatvaṁ tathā teṣāmapyāvayorekatvaṁ bhavatu tena tvaṁ māṁ preritavān iti jagato lokāḥ pratiyantu|
22yathāvayorekatvaṁ tathā teṣāmapyekatvaṁ bhavatu teṣvahaṁ mayi ca tvam itthaṁ teṣāṁ sampūrṇamekatvaṁ bhavatu, tvaṁ preritavān tvaṁ mayi yathā prīyase ca tathā teṣvapi prītavān etadyathā jagato lokā jānanti
23tadarthaṁ tvaṁ yaṁ mahimānaṁ mahyam adadāstaṁ mahimānam ahamapi tebhyo dattavān|
24he pita rjagato nirmmāṇāt pūrvvaṁ mayi snehaṁ kṛtvā yaṁ mahimānaṁ dattavān mama taṁ mahimānaṁ yathā te paśyanti tadarthaṁ yāllokān mahyaṁ dattavān ahaṁ yatra tiṣṭhāmi tepi yathā tatra tiṣṭhanti mamaiṣā vāñchā|
25he yathārthika pita rjagato lokaistvayyajñātepi tvāmahaṁ jāne tvaṁ māṁ preritavān itīme śiṣyā jānanti|
26yathāhaṁ teṣu tiṣṭhāmi tathā mayi yena premnā premākarostat teṣu tiṣṭhati tadarthaṁ tava nāmāhaṁ tān jñāpitavān punarapi jñāpayiṣyāmi|
Currently Selected:
:
Highlight
Share
Copy
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licensed under Creative Commons Attribution-ShareAlike 4.0 International License.