YouVersion Logo
Search Icon

mathiḥ 22

22
1anantaraṁ yīśuḥ punarapi dr̥ṣṭāntēna tān avādīt,
2svargīyarājyam ētādr̥śasya nr̥patēḥ samaṁ, yō nija putraṁ vivāhayan sarvvān nimantritān ānētuṁ dāsēyān prahitavān,
3kintu tē samāgantuṁ nēṣṭavantaḥ|
4tatō rājā punarapi dāsānanyān ityuktvā prēṣayāmāsa, nimantritān vadata, paśyata, mama bhējyamāsāditamāstē, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|
5tathapi tē tucchīkr̥tya kēcit nijakṣētraṁ kēcid vāṇijyaṁ prati svasvamārgēṇa calitavantaḥ|
6anyē lōkāstasya dāsēyān dhr̥tvā daurātmyaṁ vyavahr̥tya tānavadhiṣuḥ|
7anantaraṁ sa nr̥patistāṁ vārttāṁ śrutvā krudhyan sainyāni prahitya tān ghātakān hatvā tēṣāṁ nagaraṁ dāhayāmāsa|
8tataḥ sa nijadāsēyān babhāṣē, vivāhīyaṁ bhōjyamāsāditamāstē, kintu nimantritā janā ayōgyāḥ|
9tasmād yūyaṁ rājamārgaṁ gatvā yāvatō manujān paśyata, tāvataēva vivāhīyabhōjyāya nimantrayata|
10tadā tē dāsēyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvatō janān dadr̥śuḥ, tāvataēva saṁgr̥hyānayan; tatō'bhyāgatamanujai rvivāhagr̥ham apūryyata|
11tadānīṁ sa rājā sarvvānabhyāgatān draṣṭum abhyantaramāgatavān; tadā tatra vivāhīyavasanahīnamēkaṁ janaṁ vīkṣya taṁ jagād,
12hē mitra,tvaṁ vivāhīyavasanaṁ vinā kathamatra praviṣṭavān? tēna sa niruttarō babhūva|
13tadā rājā nijānucarān avadat, ētasya karacaraṇān baddhā yatra rōdanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisrē taṁ nikṣipata|
14itthaṁ bahava āhūtā alpē manōbhimatāḥ|
15anantaraṁ phirūśinaḥ pragatya yathā saṁlāpēna tam unmāthē pātayēyustathā mantrayitvā
16hērōdīyamanujaiḥ sākaṁ nijaśiṣyagaṇēna taṁ prati kathayāmāsuḥ, hē gurō, bhavān satyaḥ satyamīśvarīyamārgamupadiśati, kamapi mānuṣaṁ nānurudhyatē, kamapi nāpēkṣatē ca, tad vayaṁ jānīmaḥ|
17ataḥ kaisarabhūpāya karō'smākaṁ dātavyō na vā? atra bhavatā kiṁ budhyatē? tad asmān vadatu|
18tatō yīśustēṣāṁ khalatāṁ vijñāya kathitavān, rē kapaṭinaḥ yuyaṁ kutō māṁ parikṣadhvē?
19tatkaradānasya mudrāṁ māṁ darśayata| tadānīṁ taistasya samīpaṁ mudrācaturthabhāga ānītē
20sa tān papraccha, atra kasyēyaṁ mūrtti rnāma cāstē? tē jagaduḥ, kaisarabhūpasya|
21tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|
22iti vākyaṁ niśamya tē vismayaṁ vijñāya taṁ vihāya calitavantaḥ|
23tasminnahani sidūkinō'rthāt śmaśānāt nōtthāsyantīti vākyaṁ yē vadanti, tē yīśēाrantikam āgatya papracchuḥ,
24hē gurō, kaścinmanujaścēt niḥsantānaḥ san prāṇān tyajati, tarhi tasya bhrātā tasya jāyāṁ vyuhya bhrātuḥ santānam utpādayiṣyatīti mūsā ādiṣṭavān|
25kintvasmākamatra kē'pi janāḥ saptasahōdarā āsan, tēṣāṁ jyēṣṭha ēkāṁ kanyāṁ vyavahāt, aparaṁ prāṇatyāgakālē svayaṁ niḥsantānaḥ san tāṁ striyaṁ svabhrātari samarpitavān,
26tatō dvitīyādisaptamāntāśca tathaiva cakruḥ|
27śēṣē sāpī nārī mamāra|
28mr̥tānām utthānasamayē tēṣāṁ saptānāṁ madhyē sā nārī kasya bhāryyā bhaviṣyati? yasmāt sarvvaēva tāṁ vyavahan|
29tatō yīśuḥ pratyavādīt, yūyaṁ dharmmapustakam īśvarīyāṁ śaktiñca na vijñāya bhrāntimantaḥ|
30utthānaprāptā lōkā na vivahanti, na ca vācā dīyantē, kintvīśvarasya svargasthadūtānāṁ sadr̥śā bhavanti|
31aparaṁ mr̥tānāmutthānamadhi yuṣmān pratīyamīśvarōktiḥ,
32"ahamibrāhīma īśvara ishāka īśvarō yākūba īśvara" iti kiṁ yuṣmābhi rnāpāṭhi? kintvīśvarō jīvatām īśvara:, sa mr̥tānāmīśvarō nahi|
33iti śrutvā sarvvē lōkāstasyōpadēśād vismayaṁ gatāḥ|
34anantaraṁ sidūkinām niruttaratvavārtāṁ niśamya phirūśina ēkatra militavantaḥ,
35tēṣāmēkō vyavasthāpakō yīśuṁ parīkṣituṁ papaccha,
36hē gurō vyavasthāśāstramadhyē kājñā śrēṣṭhā?
37tatō yīśuruvāca, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiśca sākaṁ prabhau paramēśvarē prīyasva,
38ēṣā prathamamahājñā| tasyāḥ sadr̥śī dvitīyājñaiṣā,
39tava samīpavāsini svātmanīva prēma kuru|
40anayō rdvayōrājñayōḥ kr̥tsnavyavasthāyā bhaviṣyadvaktr̥granthasya ca bhārastiṣṭhati|
41anantaraṁ phirūśinām ēkatra sthitikālē yīśustān papraccha,
42khrīṣṭamadhi yuṣmākaṁ kīdr̥gbōdhō jāyatē? sa kasya santānaḥ? tatastē pratyavadan, dāyūdaḥ santānaḥ|
43tadā sa uktavān, tarhi dāyūd katham ātmādhiṣṭhānēna taṁ prabhuṁ vadati ?
44yathā mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa| atō yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santānō bhavati?
45tadānīṁ tēṣāṁ kōpi tadvākyasya kimapyuttaraṁ dātuṁ nāśaknōt;
46taddinamārabhya taṁ kimapi vākyaṁ praṣṭuṁ kasyāpi sāhasō nābhavat|

Currently Selected:

mathiḥ 22: SANIS

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in