YouVersion Logo
Search Icon

mathiḥ 25

25
1yā daśa kanyāḥ pradīpān gr̥hlatyō varaṁ sākṣāt karttuṁ bahiritāḥ, tābhistadā svargīyarājyasya sādr̥śyaṁ bhaviṣyati|
2tāsāṁ kanyānāṁ madhyē pañca sudhiyaḥ pañca durdhiya āsan|
3yā durdhiyastāḥ pradīpān saṅgē gr̥hītvā tailaṁ na jagr̥huḥ,
4kintu sudhiyaḥ pradīpān pātrēṇa tailañca jagr̥huḥ|
5anantaraṁ varē vilambitē tāḥ sarvvā nidrāviṣṭā nidrāṁ jagmuḥ|
6anantaram arddharātrē paśyata vara āgacchati, taṁ sākṣāt karttuṁ bahiryātēti janaravāt
7tāḥ sarvvāḥ kanyā utthāya pradīpān āsādayituṁ ārabhanta|
8tatō durdhiyaḥ sudhiya ūcuḥ, kiñcit tailaṁ datta, pradīpā asmākaṁ nirvvāṇāḥ|
9kintu sudhiyaḥ pratyavadan, dattē yuṣmānasmāṁśca prati tailaṁ nyūnībhavēt, tasmād vikrētr̥ṇāṁ samīpaṁ gatvā svārthaṁ tailaṁ krīṇīta|
10tadā tāsu krētuṁ gatāsu vara ājagāma, tatō yāḥ sajjitā āsan, tāstēna sākaṁ vivāhīyaṁ vēśma praviviśuḥ|
11anantaraṁ dvārē ruddhē aparāḥ kanyā āgatya jagaduḥ, hē prabhō, hē prabhō, asmān prati dvāraṁ mōcaya|
12kintu sa uktavān, tathyaṁ vadāmi, yuṣmānahaṁ na vēdmi|
13atō jāgrataḥ santastiṣṭhata, manujasutaḥ kasmin dinē kasmin daṇḍē vāgamiṣyati, tad yuṣmābhi rna jñāyatē|
14aparaṁ sa ētādr̥śaḥ kasyacit puṁsastulyaḥ, yō dūradēśaṁ prati yātrākālē nijadāsān āhūya tēṣāṁ svasvasāmarthyānurūpam
15ēkasmin mudrāṇāṁ pañca pōṭalikāḥ anyasmiṁśca dvē pōṭalikē aparasmiṁśca pōṭalikaikām itthaṁ pratijanaṁ samarpya svayaṁ pravāsaṁ gatavān|
16anantaraṁ yō dāsaḥ pañca pōṭalikāḥ labdhavān, sa gatvā vāṇijyaṁ vidhāya tā dviguṇīcakāra|
17yaśca dāsō dvē pōṭalikē alabhata, sōpi tā mudrā dviguṇīcakāra|
18kintu yō dāsa ēkāṁ pōṭalikāṁ labdhavān, sa gatvā bhūmiṁ khanitvā tanmadhyē nijaprabhōstā mudrā gōpayāñcakāra|
19tadanantaraṁ bahutithē kālē gatē tēṣāṁ dāsānāṁ prabhurāgatya tairdāsaiḥ samaṁ gaṇayāñcakāra|
20tadānīṁ yaḥ pañca pōṭalikāḥ prāptavān sa tā dviguṇīkr̥tamudrā ānīya jagāda; hē prabhō, bhavatā mayi pañca pōṭalikāḥ samarpitāḥ, paśyatu, tā mayā dviguṇīkr̥tāḥ|
21tadānīṁ tasya prabhustamuvāca, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karōmi, tvaṁ svaprabhōḥ sukhasya bhāgī bhava|
22tatō yēna dvē pōṭalikē labdhē sōpyāgatya jagāda, hē prabhō, bhavatā mayi dvē pōṭalikē samarpitē, paśyatu tē mayā dviguṇīkr̥tē|
23tēna tasya prabhustamavōcat, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahudraviṇādhipaṁ karōmi, tvaṁ nijaprabhōḥ sukhasya bhāgī bhava|
24anantaraṁ ya ēkāṁ pōṭalikāṁ labdhavān, sa ētya kathitavān, hē prabhō, tvāṁ kaṭhinanaraṁ jñātavān, tvayā yatra nōptaṁ, tatraiva kr̥tyatē, yatra ca na kīrṇaṁ, tatraiva saṁgr̥hyatē|
25atōhaṁ saśaṅkaḥ san gatvā tava mudrā bhūmadhyē saṁgōpya sthāpitavān, paśya, tava yat tadēva gr̥hāṇa|
26tadā tasya prabhuḥ pratyavadat rē duṣṭālasa dāsa, yatrāhaṁ na vapāmi, tatra chinadmi, yatra ca na kirāmi, tatrēva saṁgr̥hlāmīti cēdajānāstarhi
27vaṇikṣu mama vittārpaṇaṁ tavōcitamāsīt, yēnāhamāgatya vr̥dvyā sākaṁ mūlamudrāḥ prāpsyam|
28atōsmāt tāṁ pōṭalikām ādāya yasya daśa pōṭalikāḥ santi tasminnarpayata|
29yēna vardvyatē tasminnaivārpiṣyatē, tasyaiva ca bāhulyaṁ bhaviṣyati, kintu yēna na vardvyatē, tasyāntikē yat kiñcana tiṣṭhati, tadapi punarnēṣyatē|
30aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthānē krandanaṁ dantagharṣaṇañca vidyētē, tasmin bahirbhūtatamasi nikṣipata|
31yadā manujasutaḥ pavitradūtān saṅginaḥ kr̥tvā nijaprabhāvēnāgatya nijatējōmayē siṁhāsanē nivēkṣyati,
32tadā tatsammukhē sarvvajātīyā janā saṁmēliṣyanti| tatō mēṣapālakō yathā chāgēbhyō'vīn pr̥thak karōti tathā sōpyēkasmādanyam itthaṁ tān pr̥thaka kr̥tvāvīn
33dakṣiṇē chāgāṁśca vāmē sthāpayiṣyati|
34tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|
35yatō bubhukṣitāya mahyaṁ bhōjyam adatta, pipāsitāya pēyamadatta, vidēśinaṁ māṁ svasthānamanayata,
36vastrahīnaṁ māṁ vasanaṁ paryyadhāpayata, pīḍītaṁ māṁ draṣṭumāgacchata, kārāsthañca māṁ vīkṣituma āgacchata|
37tadā dhārmmikāḥ prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vīkṣya vayamabhōjayāma? vā pipāsitaṁ vīkṣya apāyayāma?
38kadā vā tvāṁ vidēśinaṁ vilōkya svasthānamanayāma? kadā vā tvāṁ nagnaṁ vīkṣya vasanaṁ paryyadhāpayāma?
39kadā vā tvāṁ pīḍitaṁ kārāsthañca vīkṣya tvadantikamagacchāma?
40tadānīṁ rājā tān prativadiṣyati, yuṣmānahaṁ satyaṁ vadāmi, mamaitēṣāṁ bhrātr̥ṇāṁ madhyē kañcanaikaṁ kṣudratamaṁ prati yad akuruta, tanmāṁ pratyakuruta|
41paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|
42yatō kṣudhitāya mahyamāhāraṁ nādatta, pipāsitāya mahyaṁ pēyaṁ nādatta,
43vidēśinaṁ māṁ svasthānaṁ nānayata, vasanahīnaṁ māṁ vasanaṁ na paryyadhāpayata, pīḍitaṁ kārāsthañca māṁ vīkṣituṁ nāgacchata|
44tadā tē prativadiṣyanti, hē prabhō, kadā tvāṁ kṣudhitaṁ vā pipāsitaṁ vā vidēśinaṁ vā nagnaṁ vā pīḍitaṁ vā kārāsthaṁ vīkṣya tvāṁ nāsēvāmahi?
45tadā sa tān vadiṣyati, tathyamahaṁ yuṣmān bravīmi, yuṣmābhirēṣāṁ kañcana kṣōdiṣṭhaṁ prati yannākāri, tanmāṁ pratyēva nākāri|
46paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhōktuṁ yāsyanti|

Currently Selected:

mathiḥ 25: SANIS

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in