YouVersion Logo
Search Icon

mārkaḥ 3

3
1anantaraṁ yīśuḥ puna rbhajanagr̥haṁ praviṣṭastasmin sthānē śuṣkahasta ēkō mānava āsīt|
2sa viśrāmavārē tamarōgiṇaṁ kariṣyati navētyatra bahavastam apavadituṁ chidramapēkṣitavantaḥ|
3tadā sa taṁ śuṣkahastaṁ manuṣyaṁ jagāda madhyasthānē tvamuttiṣṭha|
4tataḥ paraṁ sa tān papraccha viśrāmavārē hitamahitaṁ tathā hi prāṇarakṣā vā prāṇanāśa ēṣāṁ madhyē kiṁ karaṇīyaṁ ? kintu tē niḥśabdāstasthuḥ|
5tadā sa tēṣāmantaḥkaraṇānāṁ kāṭhinyāddhētō rduḥkhitaḥ krōdhāt cartuिdaśō dr̥ṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastēna hastē vistr̥tē taddhastō'nyahastavad arōgō jātaḥ|
6atha phirūśinaḥ prasthāya taṁ nāśayituṁ hērōdīyaiḥ saha mantrayitumārēbhirē|
7ataēva yīśustatsthānaṁ parityajya śiṣyaiḥ saha punaḥ sāgarasamīpaṁ gataḥ;
8tatō gālīlyihūdā-yirūśālam-idōm-yardannadīpārasthānēbhyō lōkasamūhastasya paścād gataḥ; tadanyaḥ sōrasīdanōḥ samīpavāsilōkasamūhaśca tasya mahākarmmaṇāṁ vārttaṁ śrutvā tasya sannidhimāgataḥ|
9tadā lōkasamūhaścēt tasyōpari patati ityāśaṅkya sa nāvamēkāṁ nikaṭē sthāpayituṁ śiṣyānādiṣṭavān|
10yatō'nēkamanuṣyāṇāmārōgyakaraṇād vyādhigrastāḥ sarvvē taṁ spraṣṭuṁ parasparaṁ balēna yatnavantaḥ|
11aparañca apavitrabhūtāstaṁ dr̥ṣṭvā taccaraṇayōḥ patitvā prōcaiḥ prōcuḥ, tvamīśvarasya putraḥ|
12kintu sa tān dr̥ḍham ājñāpya svaṁ paricāyituṁ niṣiddhavān|
13anantaraṁ sa parvvatamāruhya yaṁ yaṁ praticchā taṁ tamāhūtavān tatastē tatsamīpamāgatāḥ|
14tadā sa dvādaśajanān svēna saha sthātuṁ susaṁvādapracārāya prēritā bhavituṁ
15sarvvaprakāravyādhīnāṁ śamanakaraṇāya prabhāvaṁ prāptuṁ bhūtān tyājayituñca niyuktavān|
16tēṣāṁ nāmānīmāni, śimōn sivadiputrō
17yākūb tasya bhrātā yōhan ca āndriyaḥ philipō barthalamayaḥ,
18mathī thōmā ca ālphīyaputrō yākūb thaddīyaḥ kinānīyaḥ śimōn yastaṁ parahastēṣvarpayiṣyati sa īṣkariyōtīyayihūdāśca|
19sa śimōnē pitara ityupanāma dadau yākūbyōhanbhyāṁ ca binērigiś arthatō mēghanādaputrāvityupanāma dadau|
20anantaraṁ tē nivēśanaṁ gatāḥ, kintu tatrāpi punarmahān janasamāgamō 'bhavat tasmāttē bhōktumapyavakāśaṁ na prāptāḥ|
21tatastasya suhr̥llōkā imāṁ vārttāṁ prāpya sa hatajñānōbhūd iti kathāṁ kathayitvā taṁ dhr̥tvānētuṁ gatāḥ|
22aparañca yirūśālama āgatā yē yē'dhyāpakāstē jagadurayaṁ puruṣō bhūtapatyābiṣṭastēna bhūtapatinā bhūtān tyājayati|
23tatastānāhūya yīśu rdr̥ṣṭāntaiḥ kathāṁ kathitavān śaitān kathaṁ śaitānaṁ tyājayituṁ śaknōti?
24kiñcana rājyaṁ yadi svavirōdhēna pr̥thag bhavati tarhi tad rājyaṁ sthiraṁ sthātuṁ na śaknōti|
25tathā kasyāpi parivārō yadi parasparaṁ virōdhī bhavati tarhi sōpi parivāraḥ sthiraṁ sthātuṁ na śaknōti|
26tadvat śaitān yadi svavipakṣatayā uttiṣṭhan bhinnō bhavati tarhi sōpi sthiraṁ sthātuṁ na śaknōti kintūcchinnō bhavati|
27aparañca prabalaṁ janaṁ prathamaṁ na baddhā kōpi tasya gr̥haṁ praviśya dravyāṇi luṇṭhayituṁ na śaknōti, taṁ badvvaiva tasya gr̥hasya dravyāṇi luṇṭhayituṁ śaknōti|
28atōhētō ryuṣmabhyamahaṁ satyaṁ kathayāmi manuṣyāṇāṁ santānā yāni yāni pāpānīśvaranindāñca kurvvanti tēṣāṁ tatsarvvēṣāmaparādhānāṁ kṣamā bhavituṁ śaknōti,
29kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sōnantadaṇḍasyārhō bhaviṣyati|
30tasyāpavitrabhūtō'sti tēṣāmētatkathāhētōḥ sa itthaṁ kathitavān|
31atha tasya mātā bhrātr̥gaṇaścāgatya bahistiṣṭhanatō lōkān prēṣya tamāhūtavantaḥ|
32tatastatsannidhau samupaviṣṭā lōkāstaṁ babhāṣirē paśya bahistava mātā bhrātaraśca tvām anvicchanti|
33tadā sa tān pratyuvāca mama mātā kā bhrātarō vā kē? tataḥ paraṁ sa svamīpōpaviṣṭān śiṣyān prati avalōkanaṁ kr̥tvā kathayāmāsa
34paśyataitē mama mātā bhrātaraśca|
35yaḥ kaścid īśvarasyēṣṭāṁ kriyāṁ karōti sa ēva mama bhrātā bhaginī mātā ca|

Currently Selected:

mārkaḥ 3: SANIS

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in