YouVersion Logo
Search Icon

mārkaḥ 7

7
1anantaraṁ yirūśālama āgatāḥ phirūśinō'dhyāpakāśca yīśōḥ samīpam āgatāḥ|
2tē tasya kiyataḥ śiṣyān aśucikarairarthāda aprakṣālitahastai rbhuñjatō dr̥ṣṭvā tānadūṣayan|
3yataḥ phirūśinaḥ sarvvayihūdīyāśca prācāṁ paramparāgatavākyaṁ sammanya pratalēna hastān aprakṣālya na bhuñjatē|
4āpanādāgatya majjanaṁ vinā na khādanti; tathā pānapātrāṇāṁ jalapātrāṇāṁ pittalapātrāṇām āsanānāñca jalē majjanam ityādayōnyēpi bahavastēṣāmācārāḥ santi|
5tē phirūśinō'dhyāpakāśca yīśuṁ papracchuḥ, tava śiṣyāḥ prācāṁ paramparāgatavākyānusārēṇa nācarantō'prakṣālitakaraiḥ kutō bhujaṁtē?
6tataḥ sa pratyuvāca kapaṭinō yuṣmān uddiśya yiśayiyabhaviṣyadvādī yuktamavādīt| yathā svakīyairadharairētē sammanyanatē sadaiva māṁ| kintu mattō viprakarṣē santi tēṣāṁ manāṁsi ca|
7śikṣayantō bidhīn nnājñā bhajantē māṁ mudhaiva tē|
8yūyaṁ jalapātrapānapātrādīni majjayantō manujaparamparāgatavākyaṁ rakṣatha kintu īśvarājñāṁ laṁghadhvē; aparā īdr̥śyōnēkāḥ kriyā api kurudhvē|
9anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpēṇa īśvarājñāṁ lōpayatha|
10yatō mūsādvārā prōktamasti svapitarau sammanyadhvaṁ yastu mātaraṁ pitaraṁ vā durvvākyaṁ vakti sa nitāntaṁ hanyatāṁ|
11kintu madīyēna yēna dravyēṇa tavōpakārōbhavat tat karbbāṇamarthād īśvarāya nivēditam idaṁ vākyaṁ yadi kōpi pitaraṁ mātaraṁ vā vakti
12tarhi yūyaṁ mātuḥ pitu rvōpakāraṁ karttāṁ taṁ vārayatha|
13itthaṁ svapracāritaparamparāgatavākyēna yūyam īśvarājñāṁ mudhā vidhadvvē, īdr̥śānyanyānyanēkāni karmmāṇi kurudhvē|
14atha sa lōkānāhūya babhāṣē yūyaṁ sarvvē madvākyaṁ śr̥ṇuta budhyadhvañca|
15bāhyādantaraṁ praviśya naramamēdhyaṁ karttāṁ śaknōti īdr̥śaṁ kimapi vastu nāsti, varam antarād bahirgataṁ yadvastu tanmanujam amēdhyaṁ karōti|
16yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|
17tataḥ sa lōkān hitvā gr̥hamadhyaṁ praviṣṭastadā śiṣyāstadr̥ṣṭāntavākyārthaṁ papracchuḥ|
18tasmāt sa tān jagāda yūyamapi kimētādr̥gabōdhāḥ? kimapi dravyaṁ bāhyādantaraṁ praviśya naramamēdhyaṁ karttāṁ na śaknōti kathāmimāṁ kiṁ na budhyadhvē?
19tat tadantarna praviśati kintu kukṣimadhyaṁ praviśati śēṣē sarvvabhuktavastugrāhiṇi bahirdēśē niryāti|
20aparamapyavādīd yannarānnirēti tadēva naramamēdhyaṁ karōti|
21yatō'ntarād arthān mānavānāṁ manōbhyaḥ kucintā parastrīvēśyāgamanaṁ
22naravadhaścauryyaṁ lōbhō duṣṭatā pravañcanā kāmukatā kudr̥ṣṭirīśvaranindā garvvastama ityādīni nirgacchanti|
23ētāni sarvvāṇi duritānyantarādētya naramamēdhyaṁ kurvvanti|
24atha sa utthāya tatsthānāt sōrasīdōnpurapradēśaṁ jagāma tatra kimapi nivēśanaṁ praviśya sarvvairajñātaḥ sthātuṁ matiñcakrē kintu guptaḥ sthātuṁ na śaśāka|
25yataḥ suraphainikīdēśīyayūnānīvaṁśōdbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayōḥ patitvā
26svakanyātō bhūtaṁ nirākarttāṁ tasmin vinayaṁ kr̥tavatī|
27kintu yīśustāmavadat prathamaṁ bālakāstr̥pyantu yatō bālakānāṁ khādyaṁ gr̥hītvā kukkurēbhyō nikṣēpō'nucitaḥ|
28tadā sā strī tamavādīt bhōḥ prabhō tat satyaṁ tathāpi mañcādhaḥsthāḥ kukkurā bālānāṁ karapatitāni khādyakhaṇḍāni khādanti|
29tataḥ sō'kathayad ētatkathāhētōḥ sakuśalā yāhi tava kanyāṁ tyaktvā bhūtō gataḥ|
30atha sā strī gr̥haṁ gatvā kanyāṁ bhūtatyaktāṁ śayyāsthitāṁ dadarśa|
31punaśca sa sōrasīdōnpurapradēśāt prasthāya dikāpalidēśasya prāntarabhāgēna gālīljaladhēḥ samīpaṁ gatavān|
32tadā lōkairēkaṁ badhiraṁ kadvadañca naraṁ tannikaṭamānīya tasya gātrē hastamarpayituṁ vinayaḥ kr̥taḥ|
33tatō yīśu rlōkāraṇyāt taṁ nirjanamānīya tasya karṇayōṅgulī rdadau niṣṭhīvaṁ dattvā ca tajjihvāṁ pasparśa|
34anantaraṁ svargaṁ nirīkṣya dīrghaṁ niśvasya tamavadat itaphataḥ arthān muktō bhūyāt|
35tatastatkṣaṇaṁ tasya karṇau muktau jihvāyāśca jāḍyāpagamāt sa suspaṣṭavākyamakathayat|
36atha sa tān vāḍhamityādidēśa yūyamimāṁ kathāṁ kasmaicidapi mā kathayata, kintu sa yati nyaṣēdhat tē tati bāhulyēna prācārayan;
37tē'ticamatkr̥tya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmōttamarūpēṇa cakāra|

Currently Selected:

mārkaḥ 7: SANIS

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in