1
यूहन्नः 12:26
Sanskrit New Testament (BSI)
कश्चित् मां सेवतुम् इच्छेत्, तर्हि सः माम् अनुगच्छतु। यत्र अहम् अस्मि तत्रएव मम सेवकः अपि स्थास्यति। यस्तु मां सेवते, तं मे पिता सम्मानयिष्यति।”
Sammenlign
Udforsk यूहन्नः 12:26
2
यूहन्नः 12:25
यः स्वप्राणेषु प्रेम करोति, असौ तान् नाशयति। यः प्राणेषु विरक्तः अस्ति, तस्य प्राणाः अनन्तजीवनाय सुरक्षिताः।
Udforsk यूहन्नः 12:25
3
यूहन्नः 12:24
अहं युवां वच्मि यावद् गोधूमबीजम् मृत्तिकायां पतित्वा नाशं न आप्नोति, तावद् गोधूमबीजं तु एकम् एव तिष्ठति, किन्तु तद् नाशं याति चेत्, बहु फलं ददाति।
Udforsk यूहन्नः 12:24
4
यूहन्नः 12:46
अहं ज्योत्याः स्वरूपः अस्मिन् संसारे आगतः अस्मि, येन यः मयि श्रद्धां करोति, असौ तिमिरे न तिष्ठेत्।
Udforsk यूहन्नः 12:46
5
यूहन्नः 12:47
यः मम शिक्षां श्रुत्वाऽपि तस्यां न श्रद्धां करोति असौ नरः मम मत्या दोषभाजनम् न भवति, यतः संसारस्य दोषान् निर्णेतुम् अहं न आगतः अस्मि, प्रत्युतः अहं जगतः समुद्धर्तुम् आगतः अस्मि।
Udforsk यूहन्नः 12:47
6
यूहन्नः 12:3
मेरी तु अर्धलीटरं बहुमूल्यं सुगन्धिततैलम् नीत्वा येशोः पादावलेपयत्। स्वकचैः तस्यपादौ परिमृजवती च। कृत्सनं गृहं च तैलस्य सुगन्धैः पूर्णम् अभवत।
Udforsk यूहन्नः 12:3
7
यूहन्नः 12:13
खर्जूरपल्लवैः सह तस्य स्वागतार्थम् आगच्छत्। ते उच्चैः ऊचिरे “जयतु! यः प्रभोः नाम्ना एति। धन्यास्ति इस्राएलस्य राजा!
Udforsk यूहन्नः 12:13
8
यूहन्नः 12:23
येशुः तौ प्रत्युवाच इत्थम्, “असौ समयः समागतः यदा मानवपुत्रः महिमानम् आप्स्यति।
Udforsk यूहन्नः 12:23
Hjem
Bibel
Læseplaner
Videoer