Logo de YouVersion
Ícono Búsqueda

मत्ति 12:34

मत्ति 12:34 SANSKBSI

रे सर्पशावकाः ! यूयं दुष्‍टाः पुनः साधुः वचः वक्‍तुं कथं क्षमाः? यत्‌ हृदये वर्तते, तत्‌ एव मुखात्‌ बहिः निःसरति।

Video de मत्ति 12:34

Imagen del Versículo para मत्ति 12:34

मत्ति 12:34 - रे सर्पशावकाः ! यूयं दुष्‍टाः पुनः साधुः वचः वक्‍तुं कथं क्षमाः? यत्‌ हृदये वर्तते, तत्‌ एव मुखात्‌ बहिः निःसरति।

Planes y devocionales gratis relacionados con मत्ति 12:34