1
योहनः 7:38
सत्यवेदः। Sanskrit NT in Devanagari
यः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति।
비교
योहनः 7:38 살펴보기
2
योहनः 7:37
अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।
योहनः 7:37 살펴보기
3
योहनः 7:39
ये तस्मिन् विश्वसन्ति त आत्मानं प्राप्स्यन्तीत्यर्थे स इदं वाक्यं व्याहृतवान् एतत्कालं यावद् यीशु र्विभवं न प्राप्तस्तस्मात् पवित्र आत्मा नादीयत।
योहनः 7:39 살펴보기
4
योहनः 7:24
सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।
योहनः 7:24 살펴보기
5
योहनः 7:18
यो जनः स्वतः कथयति स स्वीयं गौरवम् ईहते किन्तु यः प्रेरयितु र्गौरवम् ईहते स सत्यवादी तस्मिन् कोप्यधर्म्मो नास्ति।
योहनः 7:18 살펴보기
6
योहनः 7:16
तदा यीशुः प्रत्यवोचद् उपदेशोयं न मम किन्तु यो मां प्रेषितवान् तस्य।
योहनः 7:16 살펴보기
7
योहनः 7:7
जगतो लोका युष्मान् ऋतीयितुं न शक्रुवन्ति किन्तु मामेव ऋतीयन्ते यतस्तेषां कर्माणि दुष्टानि तत्र साक्ष्यमिदम् अहं ददामि।
योहनः 7:7 살펴보기
홈
성경
묵상
동영상