1
मथिः 8:26
satyavedaH| Sanskrit Bible (NT) in ITRANS Script
तदा स तान् उक्तवान्, हे अल्पविश्वासिनो यूयं कुतो विभीथ? ततः स उत्थाय वातं सागर न्च तर्जयामास, ततो निर्व्वातमभवत्।
비교
मथिः 8:26 살펴보기
2
मथिः 8:8
ततः स शतसेनापतिः प्रत्यवदत्, हे प्रभो, भवान् यत् मम गेहमध्यं याति तद्योग्यभाजनं नाहमस्मि; वा ण्मात्रम् आदिशतु, तेनैव मम दासो निरामयो भविष्यति।
मथिः 8:8 살펴보기
3
मथिः 8:10
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
मथिः 8:10 살펴보기
4
मथिः 8:13
ततः परं यीशुस्तं शतसेनापतिं जगाद, याहि, तव प्रतीत्यनुसारतो म ण्गलं भूयात्; तदा तस्मिन्नेव दण्डे तदीयदासो निरामयो बभूव।
मथिः 8:13 살펴보기
5
मथिः 8:27
अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज् नाग्राहिणौ? कीदृशोऽयं मानवः।
मथिः 8:27 살펴보기
홈
성경
묵상
동영상