1
mathiH 9:37-38
satyavEdaH| Sanskrit Bible (NT) in Cologne Script
zasyAni pracurANi santi, kintu chEttAraH stOkAH| kSEtraM pratyaparAn chEdakAn prahEtuM zasyasvAminaM prArthayadhvam|
နှိုင်းယှဉ်
mathiH 9:37-38ရှာဖွေလေ့လာလိုက်ပါ။
2
mathiH 9:13
atO yUyaM yAtvA vacanasyAsyArthaM zikSadhvam, dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi|yatO'haM dhArmmikAn AhvAtuM nAgatO'smi kintu manaH parivarttayituM pApina AhvAtum AgatO'smi|
mathiH 9:13ရှာဖွေလေ့လာလိုက်ပါ။
3
mathiH 9:36
anyanjca manujAn vyAkulAn arakSakamESAniva ca tyaktAn nirIkSya tESu kAruNikaH san ziSyAn avadat
mathiH 9:36ရှာဖွေလေ့လာလိုက်ပါ။
4
mathiH 9:12
yIzustat zrutvA tAn pratyavadat, nirAmayalOkAnAM cikitsakEna prayOjanaM nAsti, kintu sAmayalOkAnAM prayOjanamAstE|
mathiH 9:12ရှာဖွေလေ့လာလိုက်ပါ။
5
mathiH 9:35
tataH paraM yIzustESAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lOkAnAM yasya ya AmayO yA ca pIPAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|
mathiH 9:35ရှာဖွေလေ့လာလိုက်ပါ။
ပင်မစာမျက်နှာ
ကျမ်းစာ
အစီအစဉ်
ဗီဒီယို