1
mathiḥ 14:30-31
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
kintu pracaṇḍaṁ pavanaṁ vilokya bhayāt toye maṁktum ārebhe, tasmād uccaiḥ śabdāyamānaḥ kathitavān, he prabho, māmavatu| yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stokapratyayin tvaṁ kutaḥ samaśethāḥ?
နှိုင်းယှဉ်
mathiḥ 14:30-31ရှာဖွေလေ့လာလိုက်ပါ။
2
mathiḥ 14:30
kintu pracaṇḍaṁ pavanaṁ vilokya bhayāt toye maṁktum ārebhe, tasmād uccaiḥ śabdāyamānaḥ kathitavān, he prabho, māmavatu|
mathiḥ 14:30ရှာဖွေလေ့လာလိုက်ပါ။
3
mathiḥ 14:27
tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, eṣo'ham|
mathiḥ 14:27ရှာဖွေလေ့လာလိုက်ပါ။
4
mathiḥ 14:28-29
tataḥ pitara ityuktavān, he prabho, yadi bhavāneva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu| tataḥ tenādiṣṭaḥ pitarastaraṇito'varuhya yīśeाrantikaṁ prāptuṁ toyopari vavrāja|
mathiḥ 14:28-29ရှာဖွေလေ့လာလိုက်ပါ။
5
mathiḥ 14:33
tadānīṁ ye taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvameveśvarasutaḥ|
mathiḥ 14:33ရှာဖွေလေ့လာလိုက်ပါ။
6
mathiḥ 14:16-17
kintu yīśustānavādīt, teṣāṁ gamane prayojanaṁ nāsti, yūyameva tān bhojayata| tadā te pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāste|
mathiḥ 14:16-17ရှာဖွေလေ့လာလိုက်ပါ။
7
mathiḥ 14:18-19
tadānīṁ tenoktaṁ tāni madantikamānayata| anantaraṁ sa manujān yavasoparyyupaveṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gṛhlan svargaṁ prati nirīkṣyeśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dattavān, śiṣyāśca lokebhyo daduḥ|
mathiḥ 14:18-19ရှာဖွေလေ့လာလိုက်ပါ။
8
mathiḥ 14:20
tataḥ sarvve bhuktvā paritṛptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gṛhītavantaḥ|
mathiḥ 14:20ရှာဖွေလေ့လာလိုက်ပါ။
ပင်မစာမျက်နှာ
ကျမ်းစာ
အစီအစဉ်
ဗီဒီယို