1
mathiḥ 16:24
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
anantaraṁ yīśuḥ svīyaśiṣyān uktavān yaḥ kaścit mama paścādgāmī bhavitum icchati, sa svaṁ dāmyatu, tathā svakruśaṁ gṛhlan matpaścādāyātu|
နှိုင်းယှဉ်
mathiḥ 16:24ရှာဖွေလေ့လာလိုက်ပါ။
2
mathiḥ 16:18
ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati|
mathiḥ 16:18ရှာဖွေလေ့လာလိုက်ပါ။
3
mathiḥ 16:19
ahaṁ tubhyaṁ svargīyarājyasya kuñjikāṁ dāsyāmi, tena yat kiñcana tvaṁ pṛthivyāṁ bhaṁtsyasi tatsvarge bhaṁtsyate, yacca kiñcana mahyāṁ mokṣyasi tat svarge mokṣyate|
mathiḥ 16:19ရှာဖွေလေ့လာလိုက်ပါ။
4
mathiḥ 16:25
yato yaḥ prāṇān rakṣitumicchati, sa tān hārayiṣyati, kintu yo madarthaṁ nijaprāṇān hārayati, sa tān prāpsyati|
mathiḥ 16:25ရှာဖွေလေ့လာလိုက်ပါ။
5
mathiḥ 16:26
mānuṣo yadi sarvvaṁ jagat labhate nijapraṇān hārayati, tarhi tasya ko lābhaḥ? manujo nijaprāṇānāṁ vinimayena vā kiṁ dātuṁ śaknoti?
mathiḥ 16:26ရှာဖွေလေ့လာလိုက်ပါ။
6
mathiḥ 16:15-16
paścāt sa tān papraccha, yūyaṁ māṁ kaṁ vadatha? tataḥ śimon pitara uvāca, tvamamareśvarasyābhiṣiktaputraḥ|
mathiḥ 16:15-16ရှာဖွေလေ့လာလိုက်ပါ။
7
mathiḥ 16:17
tato yīśuḥ kathitavān, he yūnasaḥ putra śimon tvaṁ dhanyaḥ; yataḥ kopi anujastvayyetajjñānaṁ nodapādayat, kintu mama svargasyaḥ pitodapādayat|
mathiḥ 16:17ရှာဖွေလေ့လာလိုက်ပါ။
ပင်မစာမျက်နှာ
ကျမ်းစာ
အစီအစဉ်
ဗီဒီယို