1
mathiḥ 9:37-38
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
śasyāni pracurāṇi santi, kintu chettāraḥ stokāḥ| kṣetraṁ pratyaparān chedakān prahetuṁ śasyasvāminaṁ prārthayadhvam|
နှိုင်းယှဉ်
mathiḥ 9:37-38ရှာဖွေလေ့လာလိုက်ပါ။
2
mathiḥ 9:13
ato yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ me yathā prīti rna tathā yajñakarmmaṇi|yato'haṁ dhārmmikān āhvātuṁ nāgato'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgato'smi|
mathiḥ 9:13ရှာဖွေလေ့လာလိုက်ပါ။
3
mathiḥ 9:36
anyañca manujān vyākulān arakṣakameṣāniva ca tyaktān nirīkṣya teṣu kāruṇikaḥ san śiṣyān avadat
mathiḥ 9:36ရှာဖွေလေ့လာလိုက်ပါ။
4
mathiḥ 9:12
yīśustat śrutvā tān pratyavadat, nirāmayalokānāṁ cikitsakena prayojanaṁ nāsti, kintu sāmayalokānāṁ prayojanamāste|
mathiḥ 9:12ရှာဖွေလေ့လာလိုက်ပါ။
5
mathiḥ 9:35
tataḥ paraṁ yīśusteṣāṁ bhajanabhavana upadiśan rājyasya susaṁvādaṁ pracārayan lokānāṁ yasya ya āmayo yā ca pīḍāsīt, tān śamayan śamayaṁśca sarvvāṇi nagarāṇi grāmāṁśca babhrāma|
mathiḥ 9:35ရှာဖွေလေ့လာလိုက်ပါ။
ပင်မစာမျက်နှာ
သမ္မာကျမ်းစာ
အစီအစဉ်များ
ဗီဒီယိုများ