मत्ति 4:4

तदा परीक्षकः येशुम् उपागम्य इदम् अब्रवीत् - “चेत् ईश्वरस्य पुत्रः अस्ति भवान् एतत् ब्रवीतु यत् अत्र ये प्रस्तराः, सर्वे ते सुरोटिकाः भवेयुः।” एतत् आकर्ण्य येशुः तं परीक्षकम् प्रति अवोचत् - “लिखितम् अस्ति यत् मनुष्यः रोटिकया मात्रेण न जीवति। सः ईश्वरस्य मुखात् निर्गतेन प्रत्येकेन वचनेन जीवति।”
मत्ति 4:3-4