Chapa ya Youversion
Ikoni ya Utafutaji

mathiH 5:4

mathiH 5:4 SANIT

khidyamAnA manujA dhanyAH, yasmAt te sAntvanAM prApsanti|

Soma mathiH 5

Mipango ya Kusoma Bila Malipo na Ibada zinazohusiana na mathiH 5:4