यूहन्नः 17
17
महापुरोहितस्य मसीहस्य प्रार्थना
1ततो येशुरिदं सर्वमुक्त्वा तत्र स्थितान् जनान्, ऊर्ध्वं दृष्टिम् उत्क्षिप्य वक्तुम् प्रचक्रमे, “पितः! असौ समयः साम्प्रतम् उपस्थितः। इदानीं त्वं स्वपुत्रं महिमान्वितम् कुरुष्व। येन पुत्रः तव महिमां कुर्यात्। 2त्वं तस्मै समस्तमानवजात्याम् अधिकारं ददिषे, येन सः तेभ्यः अनन्तजीवनम् दद्यात् ये त्वया तस्मै समर्पिताः सन्ति। 3ते त्वाम् एकमात्रं सत्यं परमेश्वरं, येशुमसीहं च, यं त्वं प्रेषितवान्, बुध्येरन्-इदं शाश्वतं जीवनम् अस्ति।
4“त्वया मह्यम् यत् कार्यम् प्रदत्तम् तत् मया साधितम्। एवं मया पृथिव्यां ते महिमा प्रकटीकृता। 5इदानीं पितः! स्व उपस्थितौ मां तेन महिम्ना महिमान्वितं कुरुष्व, यः संसारस्य उत्पत्याः पूर्वम् तव उपस्थितौ मम आसीत्।
6“ये नराणाम् मध्यात् मह्यम् त्वया अर्पिताः, तेषां समक्षं अहं तव नाम प्रकटीकृतवान्। ते तव एव आसन्, त्वया ते मह्यम् अर्पिताः सन्ति। तैः त्वदीय शिक्षा अनुपालिता अस्ति। 7इदानीं तैः अभिज्ञातं यत् महयम् त्वम् अददाः यद् यत्, तत् सर्वमेव त्वत्सकाशात् समागतम् अस्ति। 8त्वया यः सन्देशः मह्यं प्रदत्तः, सः मया तेभ्यः दत्तः। ते सन्देशं गृहीतवन्तः तथा ज्ञातवन्तश्चापि यत् अहम् त्वत्तः आगतो ऽस्मि। एवमेव ते विश्वासम् कृतवन्तः यद् अहम् त्वया प्रेषितः।
9“अहं तेषां निमित्तं त्वां प्रार्थये, न संसाराय, किन्तु तेषां निमित्तं, ये त्वया मह्यम् अर्पिताः, यतः ते तवैव सन्ति। 10यत् कित्र्चित् ममास्ति तत् सर्वम् तवैवास्ति। यत् च तव अस्ति, तत् मम अस्ति। तैः अहं महिमान्वितः सत्र्जातः।
11”इतः परम् अहं संसारे नैव स्थास्यामि। परन्तु ते संसारे स्थास्यन्ति, तव सकाशमहम् गन्तुम् उद्यतः। परमपावनपितः! त्वया ये मह्यम् प्रदत्ताः, तान् स्वनाम्नः प्रभावेण सर्वथा परिपालय, येन आवयोः इव तेषु सर्वेषु ऐक्यम् सम्भवेत्। ये त्वया मह्यम् अर्पिताः, यावत् अहं तैः सह अनिवसम्, तान् तव नाम्नः प्रभावेन अरक्षम्। 12ते मया रक्षिताः सन्ति, कश्चन न विनष्टः अस्ति। विनाशपुत्रः अस्य एकमात्रः अपवादः अस्ति, यतः धर्मग्रन्थस्य चरितार्थ्यम् अपेक्षितम् आसीत्।
13“अहम् तु तव सान्निध्ये आगच्छामि। किन्तु तावत् इदं भाषे, यावत् भूतले तिष्ठामि, येन सर्वेभ्यः आनन्दः मिलितु। 14मया तेभ्यः तव शिक्षा दत्ता, ते संसारस्य द्वेषपात्राणि अभवन्, यतः अहम् अस्य संसारस्य नास्मि तथैव ते अपि संसारस्य न सन्ति। 15नाहम् याचे यत् एतान् त्वं जगत्तलात् उत्थापय, किन्तु एतान् दुर्वृत्याद् रक्ष। 16ते संसारस्य न सन्ति, यथा अहम् संसारस्य न अस्मि।
17“त्वं सत्यस्य सेवायां सर्वान् एतान् समर्पय। तव शिक्षा सत्या वर्तते। 18यथा अहम् त्वया प्रेषितः अस्मि, तथैव मयापि ते प्रेषिताः सन्ति। 19तेभ्यः अहम् आत्मानम् अर्पये, येन ते अपि सत्यस्य सेवायां समर्पिताः स्युः।
20“अहम् न केवलम् तेषां निमित्तं प्रार्थये, तेषाम् निमित्तम् अपि, ये तेषां शिक्षां श्रुत्वा मयि विश्वस्यन्ति। 21सर्वे एकत्वम् आप्नुयुः, पितः! यथा त्वं मयि असि, अहं त्वयि, तथैव ते अपि एकीभवन्तु; येन संसारः इदं जानातु यत् अहं त्वया प्रेषितः अस्मि।
22“त्वया यः महिमा महयम् प्रदतः, तं अहं तेम्यः प्रदत्तवान्, तेषां मध्ये आवयोः इव एकत्वं भवेत्। 23अहं तेषु, त्वं मयि च, येन ते पूर्णरूपतः एकी भवन्तु। जगत् जानातु यत् त्वं मां पे्रषितवान् असि। यथा त्वं मयि प्रेम अकरोत्, तथैव त्वं तेषु अपि प्रेम कृतवान्।
24“पितः! इयं मम इच्छा यद् ये त्वया मह्यम् अर्पिताः, ते मया सह तिष्ठन्तु, यत्र अहम् स्थितः अस्मि, येन मह्यम् त्वया यः महिमादत्तः तैः निरीक्ष्यताम्। यतः मयि जगत्सृष्टेः पूर्वम् त्वया प्रेम कृतम्।
25“न्यायपरायणपितः! संसारः मां न बुबुधे, किन्तु अहं त्वां बुबुधे, तै अपि ज्ञातम् इदम्, यत् अहं त्वया प्रेषितः अस्मि? 26मया तेषु तव नाम प्रकटं कृतम् सर्वदा करिष्यामि। येन त्वया यत् प्रेम कृतम् तत् तेषु सदा वर्तताम्, अहमपि तेषु।”
المحددات الحالية:
यूहन्नः 17: SANSKBSI
تمييز النص
شارك
نسخ

هل تريد حفظ أبرز أعمالك على جميع أجهزتك؟ قم بالتسجيل أو تسجيل الدخول
Sanskrit New Testament
Copyright © 2015 by The Bible Society of India
Used by permission. All rights reserved worldwide.