1
यूहन्नः 18:36
Sanskrit New Testament (BSI)
येशुः तं प्रत्युवाच - “मम राज्यम् अस्य जगतः न। यदि अस्य संसारस्य मम राज्यम् अभविष्यत्, तदा मम अनुयायिनः धर्मगुरुणां हस्ते ममार्पणम् वारयितुं प्राणव्ययेन् अपि अयतिष्यन्। परन्तु मम राज्यं अस्य संसारस्य न वर्तते।”
Compare
Explore यूहन्नः 18:36
2
यूहन्नः 18:11
येशुः पतरसम् अब्रूत - “खड्.गं कोशे निधेहि। पिता यं चषकं मह्यम् अददात्, तं किम् न पिबानि?”
Explore यूहन्नः 18:11
Home
Bible
Plans
Videos