YouVersion Logo
Search Icon

मत्ति 6

6
भिक्षादानम्‌
1सावधानाः तिष्‍ठत। लोकस्‍य अवलोकनार्थाय स्‍वधर्मकार्याणाम्‌ प्रदर्शनं मा कुरुत। अन्‍यथा स्‍वर्गिकपितुः पुरस्‍कारं न लप्‍स्‍यध्‍वे।
2यदा यूयं याचकेभ्‍यः भिक्षां प्रयच्‍छथ, तदा तूर्यध्‍वनिं कृत्‍वा अस्‍य प्रदर्शनम्‌ मा कुरुत। यतः कपटिनः सर्वे प्रशंसालिप्‍सवः जनाः सभागृहेषु रथ्‍यासु एवमेव कुर्वते। 3अहं युष्‍मान्‌ ब्रवीमि, ते स्‍वं पुरस्‍कारम्‌ अलभन्‍त। 4युष्‍मासु भिक्षां ददत्‍सु, युष्‍माकं दक्षिणेतरः हस्‍तः गुप्‍तः एव वर्तताम्‌। युष्‍माकं पिता यः सर्वम्‌ पश्‍यति युष्‍मान्‌ पुरस्‍करिष्‍यति।
प्रार्थना
(लूका 11:2-4)
5यूयं न प्रार्थयध्‍वं यथा कपटिनो जनाः कुर्वन्‍ति, यतः ते प्रदर्शनार्थम्‌ सभागृहेषु चत्‍वरेषु च स्‍थित्‍वा प्रार्थनां कर्तुम्‌ वांछन्‍ति। अहं युष्‍मान्‌ वच्‍मि, ते स्‍वपुरस्‍कारम्‌ अलभन्‍त। 6यदा यूयं प्रार्थनायां प्रवर्तध्‍वे, तदा स्‍वं कक्षे प्रविश्‍य, तस्‍य द्वारं पिधीयताम्‌। एकान्‍ते स्‍वपितुः तत्र प्रार्थना च विधीयताम्‌। युष्‍माकं पिता यः तु निभृतम्‌ अपि पश्‍यति, अवश्‍यमेव युष्‍मभ्‍यं पुरस्‍कारं प्रदास्‍यति।
आदर्शप्रार्थना
(लूका 11:2-4)
7यूयं प्रार्थनाकाले यहूदीतरजातिवत्‌, कदाचन उच्‍चैः आरटने न एव प्रार्थयथ। यहूदीतरजनाः ते सर्वे मन्‍यन्‍ते, यत्‌ महत्‍या एव प्रार्थनया प्रभुः तेषु सन्‍तुष्‍यति। 8तेषाम्‌ इव मा भवत। केन केन वस्‍तुना युष्‍माकं प्रयोजनम्‌ अस्‍ति युष्‍माकं याचनात्‌ पूर्वम्‌ तत्‌ तत्‌ युष्‍माकं पिता जानाति। 9अतः श्रद्धासमन्‍वितैः नित्‍यमेव युष्‍माभिः प्रभोः प्रार्थना कर्तव्‍या -
स्‍वर्गे विराजमानः अस्‍माकं पितः!
तव नाम पवित्रं भवेत्‌।
10तव राज्‍यम्‌ आगच्‍छतु। तव इच्‍छा यथा
स्‍वर्गे तथा भूतले अपि सिध्‍यतु।
11अद्य अस्‍माकं प्रतिदिनस्‍य भोजनं दीयताम्‌।
12अस्‍मदीयोऽपराधम्‌ क्षम्‍यताम्‌, यथा वयं
स्वापराधिनः क्षमामहे।
13अतः परं मा कुरु नः परीक्षणम्‌
परन्‍तु दुष्‍कर्मणः अस्‍माकम्‌ रक्ष।
(यतः राज्‍यं, सामर्थ्‍यः महिमा च सदैव तव सन्‍ति। तथास्‍तु)
14अन्‍येषाम्‌ अपराधान्‌ चेत्‌ क्षमध्‍वे, तर्हि युष्‍माकं पिता युष्‍माकमपि क्षमिष्‍यते। 15यूयं परैः कृतान्‌ अपराधान्‌ चेद्‌ न क्षमध्‍वे, तर्हि युष्‍माकं स्‍वर्गिकः पिता चापि युष्‍माकं न क्षमिष्‍यते।
उपवासः
16“यदा उपवासं कुरुथ, तदा कपटिनः इव, यूयं कदाचन विषण्‍णवदनाः मा भवत। मलिनीकुर्वते ते तु मुखं स्‍वं येन मानवाः जानीरन्‌ यत्‌ एतैः जनैः उपवासः विधीयते। अहं युष्‍मान्‌ ब्रवीमि तैः तु स्‍वं पारितोषिकम्‌ लब्‍धम्‌। 17यूयं यदा उपवसथ तदा यूयं स्‍वमस्‍तके, तैलं निषिच्‍य वारिणा वदनं प्रक्षालयत। 18येन लोकः न जानीयात्‌ यद्‌ युष्‍माभिः उपवासः क्रियते, केवलं युष्‍माकं पिता जानीते, यः सम्‍पूर्णम्‌ वीक्षते, युष्‍मभ्‍यम्‌ पारितोषिकं दास्‍यति।
वास्‍तविकं धनम्‌
(लूका 12:33-34)
19“भूतले स्‍वकृते धनम्‌ संचित्‍य मा रक्ष, यतः कीटानुविद्‌धं तत्‌ निश्‍चयं क्षयम्‌ एष्‍यति। कुड्‌यं भित्‍वा धनं चौराश्‍च अपहरिष्‍यन्‍ति। 20अतो स्‍वकृते स्‍वर्गे कुरू धनसंचयम्‌। तत्र कीटः कलंकः वा न क्षिणोति हि तत्‌ धनम्‌। चौराश्‍चापि कुड्‌यं न भिन्‍दन्‍ति न हि तत्‌ मुष्‍णन्‍ति। 21यतो यत्र हि युष्‍माकं धनम्‌ आस्‍ते, युष्‍माकं हृदयमपि तत्रैव ध्रुवम्‌ स्‍थास्‍यति।
शरीरस्‍य ज्‍योतिः
(लूका 11:34-36)
22“नेत्रं देहस्‍य दीपकं, यदि युष्‍माकं नेत्रं स्‍वस्‍थं, तदा युष्‍माकं कृत्‍स्‍नं शरीरं दीप्‍तिमत्‌ सम्‍भविष्‍यति। 23परन्‍तु युष्‍माकं नेत्रं स्‍वस्‍थं चेत्‌ न वर्तते, तर्हि कृत्‍स्‍नं शरीरं तिमिरमयं भविष्‍यति। अतएव युष्‍मासु या ज्‍योतिः यदि सा अन्‍धकारमया भवेत्‌, तर्हि कियत्‌ घोरं तिमिरं भविष्‍यति।
धर्मः धनम्‌ च
24“द्वयस्‍य दास्‍यं न कर्तुम्‌ केनापि शक्‍यते,
सः एकेन सह वैरं, अन्‍येन सह प्रेम वा करिष्‍यति
असौ एकम्‌ आदरिष्‍यति, अपरं च अवमंस्‍यते, सः युगपत्‌ एव द्वयोः दास्‍यं कर्तुम्‌ न शक्‍नोति। यूयं तथैव युगपत्‌ ईश्‍वरस्‍य धनस्‍य च उभयोः सेवनं कर्तुम्‌ कथंचित्‌ नहि शक्‍नुथ।
परमेश्‍वरे विश्‍वासः
(लूका 12:22-31)
25“अहं युष्‍मान्‌ ब्रवीमि, युष्‍माभिः नैव चिन्‍त्‍यताम्‌। न स्‍व जीवननिर्वाहस्‍य, यद्‌ वयं किम्‌ भक्षयिष्‍यामः, न वा स्‍वदेहविषये, वयं किं वस्‍त्रं धरिष्‍यामः। किं जीवनं भोजनात्‌ न श्रेष्‍ठतरम्‌, किं शरीरं वस्‍त्रात्‌ न श्रेष्‍ठतरम्‌? 26नभसः खगान्‌ पश्‍यत, ते न तु वपन्‍ति, न कृन्‍तन्‍ति, न तु कुशूलेषु संचयन्‍ति, तथापि युष्‍माकं स्‍वर्गिकः पिता तान्‌ बिभर्ति। किं यूयं तेभ्‍यः न विशिष्‍यध्‍वे? 27चिन्‍तयित्‍वा युष्‍मासु कः स्‍वीयं वयः पलम्‌ एकम्‌ अपि वर्द्धयितुं शक्‍नुयात्‌। 28क्षेत्रस्‍य पुष्‍पाणि पश्‍यत, कथं तैः वृद्धिः आप्‍यते। कुर्वते न श्रमं, तानि सूत्राणि अपि न तन्‍वन्‍ति। 29तथापि अत्र स्‍थितान्‌ युष्‍मान्‌ सर्वान्‌ विश्‍वासयामि अहम्‌, यत्‌ सुलेमानोऽपि कृत्‍स्‍ने स्‍वे प्रतापे, तेषु कस्‍य अपि एकस्‍य समतां कर्तुम्‌ न शक्‍तः अभवत्‌। 30तृणम्‌ अद्यः स्‍थितं क्षेत्रे श्‍वः चुल्‍ल्‍यां क्षिप्‍यते। प्रभुः तत्‌ च अपि इत्‍थं परिधायति, तर्हिं युष्‍मान्‌ वस्‍त्रैः न अलंकरिष्‍यते? 31रे! अल्‍पविश्‍वासिनः जनाः अतः किं भक्षयिष्‍यामः, किं पास्‍यामः अथवा किम्‌ परिधास्‍यामः इति चिन्‍ताभिः मा स्‍यात्‌ समाकुलाः। 32यतः ये इदृशीं चिन्‍तां कुर्वन्‍ति ते अयहूदिनः। युष्‍माकं तु पिता स्‍वर्गस्‍थः विजानाति यत्‌ एतत्‌ सर्वम्‌ युष्‍मभ्‍यम्‌ आवश्‍यकम्‌ अस्‍ति। 33युष्‍माभिः सर्वप्रथमं समन्‍वेष्‍टुं प्रयत्‍यताम्‌ प्रभोः राज्‍याय तथा तस्‍य धार्मिकतायै चेष्‍टध्‍वम्‌, तदा इमानि वस्‍तूनि अपि लप्‍स्‍यध्‍वे। यूयं स्‍वकृते चिन्‍तां मा कुरुत। यतः श्‍वः स्‍वयं स्‍वविषये चिन्‍तयिष्‍यति। 34अद्यत्‍वं दुःखमद्यदिवसस्‍य कृते एव पर्याप्‍तं विद्‌यते, तस्‍मात्‌ श्‍वस्‍यकृते नैव चिन्‍त्‍यताम्‌।

Currently Selected:

मत्ति 6: SANSKBSI

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in