YouVersion Logo
Search Icon

prEritAH 4

4
1yasmin samayE pitarayOhanau lOkAn upadizatastasmin samayE yAjakA mandirasya sEnApatayaH sidUkIgaNazca
2tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|
3tau dhRtvA dinAvasAnakAraNAt paradinaparyyanantaM ruddhvA sthApitavantaH|
4tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENa panjcasahasrANi janA vyazvasan|
5parE'hani adhipatayaH prAcInA adhyApakAzca hAnananAmA mahAyAjakaH
6kiyaphA yOhan sikandara ityAdayO mahAyAjakasya jnjAtayaH sarvvE yirUzAlamnagarE militAH|
7anantaraM prEritau madhyE sthApayitvApRcchan yuvAM kayA zaktayA vA kEna nAmnA karmmANyEtAni kuruthaH?
8tadA pitaraH pavitrENAtmanA paripUrNaH san pratyavAdIt, hE lOkAnAm adhipatigaNa hE isrAyElIyaprAcInAH,
9Etasya durbbalamAnuSasya hitaM yat karmmAkriyata, arthAt, sa yEna prakArENa svasthObhavat taccEd adyAvAM pRcchatha,
10tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|
11nicEtRbhi ryuSmAbhirayaM yaH prastarO'vajnjAtO'bhavat sa pradhAnakONasya prastarO'bhavat|
12tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknOti, yEna trANaM prApyEta bhUmaNPalasyalOkAnAM madhyE tAdRzaM kimapi nAma nAsti|
13tadA pitarayOhanOrEtAdRzIm akSEbhatAM dRSTvA tAvavidvAMsau nIcalOkAviti buddhvA Azcaryyam amanyanta tau ca yIzOH sagginau jAtAviti jnjAtum azaknuvan|
14kintu tAbhyAM sArddhaM taM svasthamAnuSaM tiSThantaM dRSTvA tE kAmapyaparAm ApattiM karttaM nAzaknun|
15tadA tE sabhAtaH sthAnAntaraM gantuM tAn AjnjApya svayaM parasparam iti mantraNAmakurvvan
16tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddham AzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAM sarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuM na zaknumaH|
17kintu lOkAnAM madhyam Etad yathA na vyApnOti tadarthaM tau bhayaM pradarzya tEna nAmnA kamapi manuSyaM nOpadizatam iti dRPhaM niSEdhAmaH|
18tatastE prEritAvAhUya EtadAjnjApayan itaH paraM yIzO rnAmnA kadApi kAmapi kathAM mA kathayataM kimapi nOpadizanjca|
19tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|
20vayaM yad apazyAma yadazRNuma ca tanna pracArayiSyAma Etat kadApi bhavituM na zaknOti|
21yadaghaTata tad dRSTA sarvvE lOkA Izvarasya guNAn anvavadan tasmAt lOkabhayAt tau daNPayituM kamapyupAyaM na prApya tE punarapi tarjayitvA tAvatyajan|
22yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|
23tataH paraM tau visRSTau santau svasagginAM sannidhiM gatvA pradhAnayAjakaiH prAcInalOkaizca prOktAH sarvvAH kathA jnjApitavantau|
24tacchrutvA sarvva EkacittIbhUya Izvaramuddizya prOccairEtat prArthayanta, hE prabhO gagaNapRthivIpayOdhInAM tESu ca yadyad AstE tESAM sraSTEzvarastvaM|
25tvaM nijasEvakEna dAyUdA vAkyamidam uvacitha, manuSyA anyadEzIyAH kurvvanti kalahaM kutaH| lOkAH sarvvE kimarthaM vA cintAM kurvvanti niSphalAM|
26paramEzasya tEnaivAbhiSiktasya janasya ca| viruddhamabhitiSThanti pRthivyAH patayaH kutaH||
27phalatastava hastEna mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa Eva pavitrO yIzustasya prAtikUlyEna hErOd pantIyapIlAtO
28'nyadEzIyalOkA isrAyEllOkAzca sarvva EtE sabhAyAm atiSThan|
29hE paramEzvara adhunA tESAM tarjanaM garjananjca zRNu;
30tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|
31itthaM prArthanayA yatra sthAnE tE sabhAyAm Asan tat sthAnaM prAkampata; tataH sarvvE pavitrENAtmanA paripUrNAH santa Izvarasya kathAm akSObhENa prAcArayan|
32aparanjca pratyayakArilOkasamUhA Ekamanasa EkacittIbhUya sthitAH| tESAM kEpi nijasampattiM svIyAM nAjAnan kintu tESAM sarvvAH sampattyaH sAdhAraNyEna sthitAH|
33anyacca prEritA mahAzaktiprakAzapUrvvakaM prabhO ryIzOrutthAnE sAkSyam adaduH, tESu sarvvESu mahAnugrahO'bhavacca|
34tESAM madhyE kasyApi dravyanyUnatA nAbhavad yatastESAM gRhabhUmyAdyA yAH sampattaya Asan tA vikrIya
35tanmUlyamAnIya prEritAnAM caraNESu taiH sthApitaM; tataH pratyEkazaH prayOjanAnusArENa dattamabhavat|
36vizESataH kuprOpadvIpIyO yOsinAmakO lEvivaMzajAta EkO janO bhUmyadhikArI, yaM prEritA barNabbA arthAt sAntvanAdAyaka ityuktvA samAhUyan,
37sa janO nijabhUmiM vikrIya tanmUlyamAnIya prEritAnAM caraNESu sthApitavAn|

Currently Selected:

prEritAH 4: SANCO

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in

Video for prEritAH 4