prEritAH 7
7
1tataH paraM mahAyAjakaH pRSTavAn, ESA kathAM kiM satyA?
2tataH sa pratyavadat, hE pitarO hE bhrAtaraH sarvvE lAkA manAMsi nidhaddhvaM|asmAkaM pUrvvapuruSa ibrAhIm hAraNnagarE vAsakaraNAt pUrvvaM yadA arAm-naharayimadEzE AsIt tadA tEjOmaya IzvarO darzanaM datvA
3tamavadat tvaM svadEzajnjAtimitrANi parityajya yaM dEzamahaM darzayiSyAmi taM dEzaM vraja|
4ataH sa kasdIyadEzaM vihAya hAraNnagarE nyavasat, tadanantaraM tasya pitari mRtE yatra dEzE yUyaM nivasatha sa EnaM dEzamAgacchat|
5kintvIzvarastasmai kamapyadhikAram arthAd EkapadaparimitAM bhUmimapi nAdadAt; tadA tasya kOpi santAnO nAsIt tathApi santAnaiH sArddham Etasya dEzasyAdhikArI tvaM bhaviSyasIti tampratyaggIkRtavAn|
6Izvara ittham aparamapi kathitavAn tava santAnAH paradEzE nivatsyanti tatastaddEzIyalOkAzcatuHzatavatsarAn yAvat tAn dAsatvE sthApayitvA tAn prati kuvyavahAraM kariSyanti|
7aparam Izvara EnAM kathAmapi kathitavAn, yE lOkAstAn dAsatvE sthApayiSyanti tAllOkAn ahaM daNPayiSyAmi, tataH paraM tE bahirgatAH santO mAm atra sthAnE sEviSyantE|
8pazcAt sa tasmai tvakchEdasya niyamaM dattavAn, ata ishAkanAmni ibrAhIma EkaputrE jAtE, aSTamadinE tasya tvakchEdam akarOt| tasya ishAkaH putrO yAkUb, tatastasya yAkUbO'smAkaM dvAdaza pUrvvapuruSA ajAyanta|
9tE pUrvvapuruSA IrSyayA paripUrNA misaradEzaM prESayituM yUSaphaM vyakrINan|
10kintvIzvarastasya sahAyO bhUtvA sarvvasyA durgatE rakSitvA tasmai buddhiM dattvA misaradEzasya rAjnjaH phirauNaH priyapAtraM kRtavAn tatO rAjA misaradEzasya svIyasarvvaparivArasya ca zAsanapadaM tasmai dattavAn|
11tasmin samayE misara-kinAnadEzayO rdurbhikSahEtOratikliSTatvAt naH pUrvvapuruSA bhakSyadravyaM nAlabhanta|
12kintu misaradEzE zasyAni santi, yAkUb imAM vArttAM zrutvA prathamam asmAkaM pUrvvapuruSAn misaraM prESitavAn|
13tatO dvitIyavAragamanE yUSaph svabhrAtRbhiH paricitO'bhavat; yUSaphO bhrAtaraH phirauN rAjEna paricitA abhavan|
14anantaraM yUSaph bhrAtRgaNaM prESya nijapitaraM yAkUbaM nijAn panjcAdhikasaptatisaMkhyakAn jnjAtijanAMzca samAhUtavAn|
15tasmAd yAkUb misaradEzaM gatvA svayam asmAkaM pUrvvapuruSAzca tasmin sthAnE'mriyanta|
16tatastE zikhimaM nItA yat zmazAnam ibrAhIm mudrAdatvA zikhimaH pitu rhamOraH putrEbhyaH krItavAn tatzmazAnE sthApayAnjcakrirE|
17tataH param Izvara ibrAhImaH sannidhau zapathaM kRtvA yAM pratijnjAM kRtavAn tasyAH pratijnjAyAH phalanasamayE nikaTE sati isrAyEllOkA simaradEzE varddhamAnA bahusaMkhyA abhavan|
18zESE yUSaphaM yO na paricinOti tAdRza EkO narapatirupasthAya
19asmAkaM jnjAtibhiH sArddhaM dhUrttatAM vidhAya pUrvvapuruSAn prati kuvyavaharaNapUrvvakaM tESAM vaMzanAzanAya tESAM navajAtAn zizUn bahi rnirakSEpayat|
20Etasmin samayE mUsA jajnjE, sa tu paramasundarO'bhavat tathA pitRgRhE mAsatrayaparyyantaM pAlitO'bhavat|
21kintu tasmin bahirnikSiptE sati phirauNarAjasya kanyA tam uttOlya nItvA dattakaputraM kRtvA pAlitavatI|
22tasmAt sa mUsA misaradEzIyAyAH sarvvavidyAyAH pAradRSvA san vAkyE kriyAyAnjca zaktimAn abhavat|
23sa sampUrNacatvAriMzadvatsaravayaskO bhUtvA isrAyElIyavaMzanijabhrAtRn sAkSAt kartuM matiM cakrE|
24tESAM janamEkaM hiMsitaM dRSTvA tasya sapakSaH san hiMsitajanam upakRtya misarIyajanaM jaghAna|
25tasya hastEnEzvarastAn uddhariSyati tasya bhrAtRgaNa iti jnjAsyati sa ityanumAnaM cakAra, kintu tE na bubudhirE|
26tatparE 'hani tESAm ubhayO rjanayO rvAkkalaha upasthitE sati mUsAH samIpaM gatvA tayO rmElanaM karttuM matiM kRtvA kathayAmAsa, hE mahAzayau yuvAM bhrAtarau parasparam anyAyaM kutaH kuruthaH?
27tataH samIpavAsinaM prati yO janO'nyAyaM cakAra sa taM dUrIkRtya kathayAmAsa, asmAkamupari zAstRtvavicArayitRtvapadayOH kastvAM niyuktavAn?
28hyO yathA misarIyaM hatavAn tathA kiM mAmapi haniSyasi?
29tadA mUsA EtAdRzIM kathAM zrutvA palAyanaM cakrE, tatO midiyanadEzaM gatvA pravAsI san tasthau, tatastatra dvau putrau jajnjAtE|
30anantaraM catvAriMzadvatsarESu gatESu sInayaparvvatasya prAntarE prajvalitastambasya vahnizikhAyAM paramEzvaradUtastasmai darzanaM dadau|
31mUsAstasmin darzanE vismayaM matvA vizESaM jnjAtuM nikaTaM gacchati,
32Etasmin samayE, ahaM tava pUrvvapuruSANAm IzvarO'rthAd ibrAhIma Izvara ishAka IzvarO yAkUba Izvarazca, mUsAmuddizya paramEzvarasyaitAdRzI vihAyasIyA vANI babhUva, tataH sa kampAnvitaH san puna rnirIkSituM pragalbhO na babhUva|
33paramEzvarastaM jagAda, tava pAdayOH pAdukE mOcaya yatra tiSThasi sA pavitrabhUmiH|
34ahaM misaradEzasthAnAM nijalOkAnAM durddazAM nitAntam apazyaM, tESAM kAtaryyOktinjca zrutavAn tasmAt tAn uddharttum avaruhyAgamam; idAnIm Agaccha misaradEzaM tvAM prESayAmi|
35kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|
36sa ca misaradEzE sUphnAmni samudrE ca pazcAt catvAriMzadvatsarAn yAvat mahAprAntarE nAnAprakArANyadbhutAni karmmANi lakSaNAni ca darzayitvA tAn bahiH kRtvA samAninAya|
37prabhuH paramEzvarO yuSmAkaM bhrAtRgaNasya madhyE mAdRzam EkaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM manO nidhAsyatha, yO jana isrAyElaH santAnEbhya EnAM kathAM kathayAmAsa sa ESa mUsAH|
38mahAprAntarasthamaNPalImadhyE'pi sa Eva sInayaparvvatOpari tEna sArddhaM saMlApinO dUtasya cAsmatpitRgaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lEbhE|
39asmAkaM pUrvvapuruSAstam amAnyaM katvA svEbhyO dUrIkRtya misaradEzaM parAvRtya gantuM manObhirabhilaSya hArONaM jagaduH,
40asmAkam agrE'grE gantuुm asmadarthaM dEvagaNaM nirmmAhi yatO yO mUsA asmAn misaradEzAd bahiH kRtvAnItavAn tasya kiM jAtaM tadasmAbhi rna jnjAyatE|
41tasmin samayE tE gOvatsAkRtiM pratimAM nirmmAya tAmuddizya naivEdyamutmRjya svahastakRtavastunA AnanditavantaH|
42tasmAd IzvarastESAM prati vimukhaH san AkAzasthaM jyOtirgaNaM pUjayituM tEbhyO'numatiM dadau, yAdRzaM bhaviSyadvAdinAM granthESu likhitamAstE, yathA, isrAyElIyavaMzA rE catvAriMzatsamAn purA| mahati prAntarE saMsthA yUyantu yAni ca| balihOmAdikarmmANi kRtavantastu tAni kiM| mAM samuddizya yuSmAbhiH prakRtAnIti naiva ca|
43kintu vO mOlakAkhyasya dEvasya dUSyamEva ca| yuSmAkaM rimphanAkhyAyA dEvatAyAzca tArakA| EtayOrubhayO rmUrtI yuSmAbhiH paripUjitE| atO yuSmAMstu bAbElaH pAraM nESyAmi nizcitaM|
44aparanjca yannidarzanam apazyastadanusArENa dUSyaM nirmmAhi yasmin IzvarO mUsAm EtadvAkyaM babhASE tat tasya nirUpitaM sAkSyasvarUpaM dUSyam asmAkaM pUrvvapuruSaiH saha prAntarE tasthau|
45pazcAt yihOzUyEna sahitaistESAM vaMzajAtairasmatpUrvvapuruSaiH svESAM sammukhAd IzvarENa dUrIkRtAnAm anyadEzIyAnAM dEzAdhikRtikAlE samAnItaM tad dUSyaM dAyUdOdhikAraM yAvat tatra sthAna AsIt|
46sa dAyUd paramEzvarasyAnugrahaM prApya yAkUb IzvarArtham EkaM dUSyaM nirmmAtuM vavAnjcha;
47kintu sulEmAn tadarthaM mandiram EkaM nirmmitavAn|
48tathApi yaH sarvvOparisthaH sa kasmiMzcid hastakRtE mandirE nivasatIti nahi, bhaviSyadvAdI kathAmEtAM kathayati, yathA,
49parEzO vadati svargO rAjasiMhAsanaM mama| madIyaM pAdapIThanjca pRthivI bhavati dhruvaM| tarhi yUyaM kRtE mE kiM pranirmmAsyatha mandiraM| vizrAmAya madIyaM vA sthAnaM kiM vidyatE tviha|
50sarvvANyEtAni vastUni kiM mE hastakRtAni na||
51hE anAjnjAgrAhakA antaHkaraNE zravaNE cApavitralOkAH yUyam anavarataM pavitrasyAtmanaH prAtikUlyam Acaratha, yuSmAkaM pUrvvapuruSA yAdRzA yUyamapi tAdRzAH|
52yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|
53yUyaM svargIyadUtagaNEna vyavasthAM prApyApi tAM nAcaratha|
54imAM kathAM zrutvA tE manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|
55kintu stiphAnaH pavitrENAtmanA pUrNO bhUtvA gagaNaM prati sthiradRSTiM kRtvA Izvarasya dakSiNE daNPAyamAnaM yIzunjca vilOkya kathitavAn;
56pazya,mEghadvAraM muktam Izvarasya dakSiNE sthitaM mAnavasutanjca pazyAmi|
57tadA tE prOccaiH zabdaM kRtvA karNESvaggulI rnidhAya EkacittIbhUya tam Akraman|
58pazcAt taM nagarAd bahiH kRtvA prastarairAghnan sAkSiNO lAkAH zaulanAmnO yUnazcaraNasannidhau nijavastrANi sthApitavantaH|
59anantaraM hE prabhO yIzE madIyamAtmAnaM gRhANa stiphAnasyEti prArthanavAkyavadanasamayE tE taM prastarairAghnan|
60tasmAt sa jAnunI pAtayitvA prOccaiH zabdaM kRtvA, hE prabhE pApamEtad EtESu mA sthApaya, ityuktvA mahAnidrAM prApnOt|
Currently Selected:
prEritAH 7: SANCO
Highlight
Share
Copy
![None](/_next/image?url=https%3A%2F%2Fimageproxy.youversionapistaging.com%2F58%2Fhttps%3A%2F%2Fweb-assets.youversion.com%2Fapp-icons%2Fen.png&w=128&q=75)
Want to have your highlights saved across all your devices? Sign up or sign in
© SanskritBible.in । Licenced under Creative Commons Attribution-ShareAlike 4.0 International License.