YouVersion Logo
Search Icon

mathiḥ 15

15
1aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśoḥ samīpamāgatya kathayāmāsuḥ,
2tava śiṣyāḥ kimartham aprakṣālitakarai rbhakṣitvā paramparāgataṁ prācīnānāṁ vyavahāraṁ laṅvante?
3tato yīśuḥ pratyuvāca, yūyaṁ paramparāgatācāreṇa kuta īśvarājñāṁ laṅvadhve|
4īśvara ityājñāpayat, tvaṁ nijapitarau saṁmanyethāḥ, yena ca nijapitarau nindyete, sa niścitaṁ mriyeta;
5kintu yūyaṁ vadatha, yaḥ svajanakaṁ svajananīṁ vā vākyamidaṁ vadati, yuvāṁ matto yallabhethe, tat nyavidyata,
6sa nijapitarau puna rna saṁmaṁsyate| itthaṁ yūyaṁ paramparāgatena sveṣāmācāreṇeśvarīyājñāṁ lumpatha|
7re kapaṭinaḥ sarvve yiśayiyo yuṣmānadhi bhaviṣyadvacanānyetāni samyag uktavān|
8vadanai rmanujā ete samāyānti madantikaṁ| tathādharai rmadīyañca mānaṁ kurvvanti te narāḥ|
9kintu teṣāṁ mano matto vidūraeva tiṣṭhati| śikṣayanto vidhīn nrājñā bhajante māṁ mudhaiva te|
10tato yīśu rlokān āhūya proktavān, yūyaṁ śrutvā budhyadhbaṁ|
11yanmukhaṁ praviśati, tat manujam amedhyaṁ na karoti, kintu yadāsyāt nirgacchati, tadeva mānuṣamamedhyī karotī|
12tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, etāṁ kathāṁ śrutvā phirūśino vyarajyanta, tat kiṁ bhavatā jñāyate?
13sa pratyavadat, mama svargasthaḥ pitā yaṁ kañcidaṅkuraṁ nāropayat, sa utpāvdyate|
14te tiṣṭhantu, te andhamanujānām andhamārgadarśakā eva; yadyandho'ndhaṁ panthānaṁ darśayati, tarhyubhau gartte patataḥ|
15tadā pitarastaṁ pratyavadat, dṛṣṭāntamimamasmān bodhayatu|
16yīśunā proktaṁ, yūyamadya yāvat kimabodhāḥ stha?
17kathāmimāṁ kiṁ na budhyadhbe ? yadāsyaṁ previśati, tad udare patan bahirniryāti,
18kintvāsyād yanniryāti, tad antaḥkaraṇāt niryātatvāt manujamamedhyaṁ karoti|
19yato'ntaḥkaraṇāt kucintā badhaḥ pāradārikatā veśyāgamanaṁ cairyyaṁ mithyāsākṣyam īśvaranindā caitāni sarvvāṇi niryyānti|
20etāni manuṣyamapavitrī kurvvanti kintvaprakṣālitakareṇa bhojanaṁ manujamamedhyaṁ na karoti|
21anantaraṁ yīśustasmāt sthānāt prasthāya sorasīdonnagarayoḥ sīmāmupatasyau|
22tadā tatsīmātaḥ kācit kinānīyā yoṣid āgatya tamuccairuvāca, he prabho dāyūdaḥ santāna, mamaikā duhitāste sā bhūtagrastā satī mahākleśaṁ prāpnoti mama dayasva|
23kintu yīśustāṁ kimapi noktavān, tataḥ śiṣyā āgatya taṁ nivedayāmāsuḥ, eṣā yoṣid asmākaṁ paścād uccairāhūyāgacchati, enāṁ visṛjatu|
24tadā sa pratyavadat, isrāyelgotrasya hāritameṣān vinā kasyāpyanyasya samīpaṁ nāhaṁ preṣitosmi|
25tataḥ sā nārīsamāgatya taṁ praṇamya jagāda, he prabho māmupakuru|
26sa uktavān, bālakānāṁ bhakṣyamādāya sārameyebhyo dānaṁ nocitaṁ|
27tadā sā babhāṣe, he prabho, tat satyaṁ, tathāpi prabho rbhañcād yaducchiṣṭaṁ patati, tat sārameyāḥ khādanti|
28tato yīśuḥ pratyavadat, he yoṣit, tava viśvāso mahān tasmāt tava manobhilaṣitaṁ sidyyatu, tena tasyāḥ kanyā tasminneva daṇḍe nirāmayābhavat|
29anantaraṁ yīśastasmāt sthānāt prasthāya gālīlsāgarasya sannidhimāgatya dharādharamāruhya tatropaviveśa|
30paścāt jananivaho bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśoḥ samīpamāgatya taccaraṇāntike sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarot|
31itthaṁ mūkā vākyaṁ vadanti, śuṣkakarāḥ svāsthyamāyānti, paṅgavo gacchanti, andhā vīkṣante, iti vilokya lokā vismayaṁ manyamānā isrāyela īśvaraṁ dhanyaṁ babhāṣire|
32tadānīṁ yīśuḥ svaśiṣyān āhūya gaditavān, etajjananivaheṣu mama dayā jāyate, ete dinatrayaṁ mayā sākaṁ santi, eṣāṁ bhakṣyavastu ca kañcidapi nāsti, tasmādahametānakṛtāhārān na visrakṣyāmi, tathātve vartmamadhye klāmyeṣuḥ|
33tadā śiṣyā ūcuḥ, etasmin prāntaramadhya etāvato martyān tarpayituṁ vayaṁ kutra pūpān prāpsyāmaḥ?
34yīśurapṛcchat, yuṣmākaṁ nikaṭe kati pūpā āsate? ta ūcuḥ, saptapūpā alpāḥ kṣudramīnāśca santi|
35tadānīṁ sa lokanivahaṁ bhūmāvupaveṣṭum ādiśya
36tān saptapūpān mīnāṁśca gṛhlan īśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dadau, śiṣyā lokebhyo daduḥ|
37tataḥ sarvve bhuktvā tṛptavantaḥ; tadavaśiṣṭabhakṣyeṇa saptaḍalakān paripūryya saṁjagṛhuḥ|
38te bhoktāro yoṣito bālakāṁśca vihāya prāyeṇa catuḥsahasrāṇi puruṣā āsan|
39tataḥ paraṁ sa jananivahaṁ visṛjya tarimāruhya magdalāpradeśaṁ gatavān|

Currently Selected:

mathiḥ 15: SANIA

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in