YouVersion Logo
Search Icon

mathiḥ 20

20
1svargarājyam etādṛśā kenacid gṛhasyena samaṁ, yo'tiprabhāte nijadrākṣākṣetre kṛṣakān niyoktuṁ gatavān|
2paścāt taiḥ sākaṁ dinaikabhṛtiṁ mudrācaturthāṁśaṁ nirūpya tān drākṣākṣetraṁ prerayāmāsa|
3anantaraṁ praharaikavelāyāṁ gatvā haṭṭe katipayān niṣkarmmakān vilokya tānavadat,
4yūyamapi mama drākṣākṣetraṁ yāta, yuṣmabhyamahaṁ yogyabhṛtiṁ dāsyāmi, tataste vavrajuḥ|
5punaśca sa dvitīyatṛtīyayoḥ praharayo rbahi rgatvā tathaiva kṛtavān|
6tato daṇḍadvayāvaśiṣṭāyāṁ velāyāṁ bahi rgatvāparān katipayajanān niṣkarmmakān vilokya pṛṣṭavān, yūyaṁ kimartham atra sarvvaṁ dinaṁ niṣkarmmāṇastiṣṭhatha?
7te pratyavadan, asmān na kopi karmamaṇi niyuṁkte| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣetraṁ yāta, tena yogyāṁ bhṛtiṁ lapsyatha|
8tadanantaraṁ sandhyāyāṁ satyāṁ saeva drākṣākṣetrapatiradhyakṣaṁ gadivān, kṛṣakān āhūya śeṣajanamārabhya prathamaṁ yāvat tebhyo bhṛtiṁ dehi|
9tena ye daṇḍadvayāvasthite samāyātāsteṣām ekaiko jano mudrācaturthāṁśaṁ prāpnot|
10tadānīṁ prathamaniyuktā janā āgatyānumitavanto vayamadhikaṁ prapsyāmaḥ, kintu tairapi mudrācaturthāṁśo'lābhi|
11tataste taṁ gṛhītvā tena kṣetrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,
12vayaṁ kṛtsnaṁ dinaṁ tāpakleśau soḍhavantaḥ, kintu paścātāyā se janā daṇḍadvayamātraṁ pariśrāntavantaste'smābhiḥ samānāṁśāḥ kṛtāḥ|
13tataḥ sa teṣāmekaṁ pratyuvāca, he vatsa, mayā tvāṁ prati kopyanyāyo na kṛtaḥ kiṁ tvayā matsamakṣaṁ mudrācaturthāṁśo nāṅgīkṛtaḥ?
14tasmāt tava yat prāpyaṁ tadādāya yāhi, tubhyaṁ yati, paścātīyaniyuktalokāyāpi tati dātumicchāmi|
15svecchayā nijadravyavyavaharaṇaṁ kiṁ mayā na karttavyaṁ? mama dātṛtvāt tvayā kim īrṣyādṛṣṭiḥ kriyate?
16ittham agrīyalokāḥ paścatīyā bhaviṣyanti, paścātīyajanāścagrīyā bhaviṣyanti, ahūtā bahavaḥ kintvalpe manobhilaṣitāḥ|
17tadanantaraṁ yīśu ryirūśālamnagaraṁ gacchan mārgamadhye śiṣyān ekānte vabhāṣe,
18paśya vayaṁ yirūśālamnagaraṁ yāmaḥ, tatra pradhānayājakādhyāpakānāṁ kareṣu manuṣyaputraḥ samarpiṣyate;
19te ca taṁ hantumājñāpya tiraskṛtya vetreṇa praharttuṁ kruśe dhātayituñcānyadeśīyānāṁ kareṣu samarpayiṣyanti, kintu sa tṛtīyadivase śmaśānād utthāpiṣyate|
20tadānīṁ sivadīyasya nārī svaputrāvādāya yīśoḥ samīpam etya praṇamya kañcanānugrahaṁ taṁ yayāce|
21tadā yīśustāṁ proktavān, tvaṁ kiṁ yācase? tataḥ sā babhāṣe, bhavato rājatve mamānayoḥ sutayorekaṁ bhavaddakṣiṇapārśve dvitīyaṁ vāmapārśva upaveṣṭum ājñāpayatu|
22yīśuḥ pratyuvāca, yuvābhyāṁ yad yācyate, tanna budhyate, ahaṁ yena kaṁsena pāsyāmi yuvābhyāṁ kiṁ tena pātuṁ śakyate? ahañca yena majjenena majjiṣye, yuvābhyāṁ kiṁ tena majjayituṁ śakyate? te jagaduḥ śakyate|
23tadā sa uktavān, yuvāṁ mama kaṁsenāvaśyaṁ pāsyathaḥ, mama majjanena ca yuvāmapi majjiṣyethe, kintu yeṣāṁ kṛte mattātena nirūpitam idaṁ tān vihāyānyaṁ kamapi maddakṣiṇapārśve vāmapārśve ca samupaveśayituṁ mamādhikāro nāsti|
24etāṁ kathāṁ śrutvānye daśaśiṣyāstau bhrātarau prati cukupuḥ|
25kintu yīśuḥ svasamīpaṁ tānāhūya jagāda, anyadeśīyalokānāṁ narapatayastān adhikurvvanti, ye tu mahāntaste tān śāsati, iti yūyaṁ jānītha|
26kintu yuṣmākaṁ madhye na tathā bhavet, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān seveta;
27yaśca yuṣmākaṁ madhye mukhyo bubhūṣati, sa yuṣmākaṁ dāso bhavet|
28itthaṁ manujaputraḥ sevyo bhavituṁ nahi, kintu sevituṁ bahūnāṁ paritrāṇamūlyārthaṁ svaprāṇān dātuñcāgataḥ|
29anantaraṁ yirīhonagarāt teṣāṁ bahirgamanasamaye tasya paścād bahavo lokā vavrajuḥ|
30aparaṁ vartmapārśva upaviśantau dvāvandhau tena mārgeṇa yīśo rgamanaṁ niśamya proccaiḥ kathayāmāsatuḥ, he prabho dāyūdaḥ santāna, āvayo rdayāṁ vidhehi|
31tato lokāḥ sarvve tuṣṇīmbhavatamityuktvā tau tarjayāmāsuḥ; tathāpi tau punaruccaiḥ kathayāmāsatuḥ he prabho dāyūdaḥ santāna, āvāṁ dayasva|
32tadānīṁ yīśuḥ sthagitaḥ san tāvāhūya bhāṣitavān, yuvayoḥ kṛte mayā kiṁ karttarvyaṁ? yuvāṁ kiṁ kāmayethe?
33tadā tāvuktavantau, prabho netrāṇi nau prasannāni bhaveyuḥ|
34tadānīṁ yīśustau prati pramannaḥ san tayo rnetrāṇi pasparśa, tenaiva tau suvīkṣāñcakrāte tatpaścāt jagmutuśca|

Currently Selected:

mathiḥ 20: SANIA

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in