YouVersion Logo
Search Icon

mathiḥ 27

27
1prabhāte jāte pradhānayājakalokaprācīnā yīśuṁ hantuṁ tatpratikūlaṁ mantrayitvā
2taṁ badvvā nītvā pantīyapīlātākhyādhipe samarpayāmāsuḥ|
3tato yīśoḥ parakarevvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalokaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt,
4etannirāgonaraprāṇaparakarārpaṇāt kaluṣaṁ kṛtavānahaṁ| tadā ta uditavantaḥ, tenāsmākaṁ kiṁ? tvayā tad budhyatām|
5tato yihūdā mandiramadhye tā mudrā nikṣipya prasthitavān itvā ca svayamātmānamudbabandha|
6paścāt pradhānayājakāstā mudrā ādāya kathitavantaḥ, etā mudrāḥ śoṇitamūlyaṁ tasmād bhāṇḍāgāre na nidhātavyāḥ|
7anantaraṁ te mantrayitvā videśināṁ śmaśānasthānāya tābhiḥ kulālasya kṣetramakrīṇan|
8ato'dyāpi tatsthānaṁ raktakṣetraṁ vadanti|
9itthaṁ sati isrāyelīyasantānai ryasya mūlyaṁ nirupitaṁ, tasya triṁśanmudrāmānaṁ mūlyaṁ
10māṁ prati parameśvarasyādeśāt tebhya ādīyata, tena ca kulālasya kṣetraṁ krītamiti yadvacanaṁ yirimiyabhaviṣyadvādinā proktaṁ tat tadāsidhyat|
11anantaraṁ yīśau tadadhipateḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān|
12kintu pradhānayājakaprācīnairabhiyuktena tena kimapi na pratyavādi|
13tataḥ pīlātena sa uditaḥ, ime tvatpratikūlataḥ kati kati sākṣyaṁ dadati, tat tvaṁ na śṛṇoṣi?
14tathāpi sa teṣāmekasyāpi vacasa uttaraṁ noditavān; tena so'dhipati rmahācitraṁ vidāmāsa|
15anyacca tanmahakāle'dhipateretādṛśī rātirāsīt, prajā yaṁ kañcana bandhinaṁ yācante, tameva sa mocayatīti|
16tadānīṁ barabbānāmā kaścit khyātabandhyāsīt|
17tataḥ pīlātastatra militān lokān apṛcchat, eṣa barabbā bandhī khrīṣṭavikhyāto yīśuścaitayoḥ kaṁ mocayiṣyāmi? yuṣmākaṁ kimīpsitaṁ?
18tairīrṣyayā sa samarpita iti sa jñātavān|
19aparaṁ vicārāsanopaveśanakāle pīlātasya patnī bhṛtyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkṛte'dyāhaṁ svapne prabhūtakaṣṭamalabhe|
20anantaraṁ pradhānayājakaprācīnā barabbāṁ yācitvādātuṁ yīśuñca hantuṁ sakalalokān prāvarttayan|
21tato'dhipatistān pṛṣṭavān, etayoḥ kamahaṁ mocayiṣyāmi? yuṣmākaṁ kecchā? te procu rbarabbāṁ|
22tadā pīlātaḥ papraccha, tarhi yaṁ khrīṣṭaṁ vadanti, taṁ yīśuṁ kiṁ kariṣyāmi? sarvve kathayāmāsuḥ, sa kruśena vidhyatāṁ|
23tato'dhipatiravādīt, kutaḥ? kiṁ tenāparāddhaṁ? kintu te punarucai rjagaduḥ, sa kruśena vidhyatāṁ|
24tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilokya lokānāṁ samakṣaṁ toyamādāya karau prakṣālyāvocat, etasya dhārmmikamanuṣyasya śoṇitapāte nirdoṣo'haṁ, yuṣmābhireva tad budhyatāṁ|
25tadā sarvvāḥ prajāḥ pratyavocan, tasya śoṇitapātāparādho'smākam asmatsantānānāñcopari bhavatu|
26tataḥ sa teṣāṁ samīpe barabbāṁ mocayāmāsa yīśuntu kaṣābhirāhatya kruśena vedhituṁ samarpayāmāsa|
27anantaram adhipateḥ senā adhipate rgṛhaṁ yīśumānīya tasya samīpe senāsamūhaṁ saṁjagṛhuḥ|
28tataste tasya vasanaṁ mocayitvā kṛṣṇalohitavarṇavasanaṁ paridhāpayāmāsuḥ
29kaṇṭakānāṁ mukuṭaṁ nirmmāya tacchirasi daduḥ, tasya dakṣiṇakare vetramekaṁ dattvā tasya sammukhe jānūni pātayitvā, he yihūdīyānāṁ rājan, tubhyaṁ nama ityuktvā taṁ tiraścakruḥ,
30tatastasya gātre niṣṭhīvaṁ datvā tena vetreṇa śira ājaghnuḥ|
31itthaṁ taṁ tiraskṛtya tad vasanaṁ mocayitvā punarnijavasanaṁ paridhāpayāñcakruḥ, taṁ kruśena vedhituṁ nītavantaḥ|
32paścātte bahirbhūya kurīṇīyaṁ śimonnāmakamekaṁ vilokya kruśaṁ voḍhuṁ tamādadire|
33anantaraṁ gulgaltām arthāt śiraskapālanāmakasthānamu pasthāya te yīśave pittamiśritāmlarasaṁ pātuṁ daduḥ,
34kintu sa tamāsvādya na papau|
35tadānīṁ te taṁ kruśena saṁvidhya tasya vasanāni guṭikāpātena vibhajya jagṛhuḥ, tasmāt, vibhajante'dharīyaṁ me te manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadetadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat,
36paścāt te tatropaviśya tadrakṣaṇakarvvaṇi niyuktāstasthuḥ|
37aparam eṣa yihūdīyānāṁ rājā yīśurityapavādalipipatraṁ tacchirasa ūrdvve yojayāmāsuḥ|
38tatastasya vāme dakṣiṇe ca dvau cairau tena sākaṁ kruśena vividhuḥ|
39tadā pānthā nijaśiro lāḍayitvā taṁ nindanto jagaduḥ,
40he īśvaramandirabhañjaka dinatraye tannirmmātaḥ svaṁ rakṣa, cettvamīśvarasutastarhi kruśādavaroha|
41pradhānayājakādhyāpakaprācīnāśca tathā tiraskṛtya jagaduḥ,
42so'nyajanānāvat, kintu svamavituṁ na śaknoti| yadīsrāyelo rājā bhavet, tarhīdānīmeva kruśādavarohatu, tena taṁ vayaṁ pratyeṣyāmaḥ|
43sa īśvare pratyāśāmakarot, yadīśvarastasmin santuṣṭastarhīdānīmeva tamavet, yataḥ sa uktavān ahamīśvarasutaḥ|
44yau stenau sākaṁ tena kruśena viddhau tau tadvadeva taṁ ninindatuḥ|
45tadā dvitīyayāmāt tṛtīyayāmaṁ yāvat sarvvadeśe tamiraṁ babhūva,
46tṛtīyayāme "elī elī lāmā śivaktanī", arthāt madīśvara madīśvara kuto māmatyākṣīḥ? yīśuruccairiti jagāda|
47tadā tatra sthitāḥ kecit tat śrutvā babhāṣire, ayam eliyamāhūyati|
48teṣāṁ madhyād ekaḥ śīghraṁ gatvā spañjaṁ gṛhītvā tatrāmlarasaṁ dattvā nalena pātuṁ tasmai dadau|
49itare'kathayan tiṣṭhata, taṁ rakṣitum eliya āyāti naveti paśyāmaḥ|
50yīśuḥ punarucairāhūya prāṇān jahau|
51tato mandirasya vicchedavasanam ūrdvvādadho yāvat chidyamānaṁ dvidhābhavat,
52bhūmiścakampe bhūdharovyadīryyata ca| śmaśāne mukte bhūripuṇyavatāṁ suptadehā udatiṣṭhan,
53śmaśānād vahirbhūya tadutthānāt paraṁ puṇyapuraṁ gatvā bahujanān darśayāmāsuḥ|
54yīśurakṣaṇāya niyuktaḥ śatasenāpatistatsaṅginaśca tādṛśīṁ bhūkampādighaṭanāṁ dṛṣṭvā bhītā avadan, eṣa īśvaraputro bhavati|
55yā bahuyoṣito yīśuṁ sevamānā gālīlastatpaścādāgatāstāsāṁ madhye
56magdalīnī mariyam yākūbyośyo rmātā yā mariyam sibadiyaputrayo rmātā ca yoṣita etā dūre tiṣṭhantyo dadṛśuḥ|
57sandhyāyāṁ satyam arimathiyānagarasya yūṣaphnāmā dhanī manujo yīśoḥ śiṣyatvāt
58pīlātasya samīpaṁ gatvā yīśoḥ kāyaṁ yayāce, tena pīlātaḥ kāyaṁ dātum ādideśa|
59yūṣaph tatkāyaṁ nītvā śucivastreṇācchādya
60svārthaṁ śaile yat śmaśānaṁ cakhāna, tanmadhye tatkāyaṁ nidhāya tasya dvāri vṛhatpāṣāṇaṁ dadau|
61kintu magdalīnī mariyam anyamariyam ete striyau tatra śmaśānasammukha upaviviśatuḥ|
62tadanantaraṁ nistārotsavasyāyojanadināt pare'hani pradhānayājakāḥ phirūśinaśca militvā pīlātamupāgatyākathayan,
63he maheccha sa pratārako jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmo vayaṁ;
64tasmāt tṛtīyadinaṁ yāvat tat śmaśānaṁ rakṣitumādiśatu, nocet tacchiṣyā yāminyāmāgatya taṁ hṛtvā lokān vadiṣyanti, sa śmaśānādudatiṣṭhat, tathā sati prathamabhrānteḥ śeṣīyabhrānti rmahatī bhaviṣyati|
65tadā pīlāta avādīt, yuṣmākaṁ samīpe rakṣigaṇa āste, yūyaṁ gatvā yathā sādhyaṁ rakṣayata|
66tataste gatvā taddūाrapāṣāṇaṁ mudrāṅkitaṁ kṛtvā rakṣigaṇaṁ niyojya śmaśānaṁ rakṣayāmāsuḥ|

Currently Selected:

mathiḥ 27: SANIA

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in