YouVersion Logo
Search Icon

मथिः 14

14
1तदानीं राजा हेरोद् यीशो र्यशः श्रुत्वा निजदासेयान् जगाद्,
2एष मज्जयिता योहन्, प्रमितेभयस्तस्योत्थानात् तेनेत्थमद्भुतं कर्म्म प्रकाश्यते।
3पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।
4यतो योहन् उक्तवान्, एत्सयाः संग्रहो भवतो नोचितः।
5तस्मात् नृपतिस्तं हन्तुमिच्छन्नपि लोकेभ्यो विभया न्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।
6किन्तु हेरोदो जन्माहीयमह उपस्थिते हेरोदीयाया दुहिता तेषां समक्षं नृतित्वा हेरोदमप्रीण्यत्।
7तस्मात् भूपतिः शपथं कुर्व्वन् इति प्रत्यज् नासीत्, त्वया यद् याच्यते, तदेवाहं दास्यामि।
8सा कुमारी स्वीयमातुः शिक्षां लब्धा बभाषे, मज्जयितुर्योहन उत्तमा ण्गं भाजने समानीय मह्यं विश्राणय।
9ततो राजा शुशोच, किन्तु भोजनायोपविशतां स ण्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश।
10पश्चात् कारां प्रति नरं प्रहित्य योहन उत्तमा ण्गं छित्त्वा
11तत् भाजन आनाय्य तस्यै कुमार्य्यै व्यश्राणयत्, ततः सा स्वजनन्याः समीपं तन्निनाय।
12पश्चात् योहनः शिष्या आगत्य कायं नीत्वा श्मशाने स्थापयामासुस्ततो यीशोः सन्निधिं व्रजित्वा तद्वार्त्तां बभाषिरे।
13अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
14तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।
15ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथया न्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतु न्च भवान् तान् विसृजतु।
16किन्तु यीशुस्तानवादीत्, तेषां गमने प्रयोजनं नास्ति, यूयमेव तान् भोजयत।
17तदा ते प्रत्यवदन्, अस्माकमत्र पूपप न्चकं मीनद्वय न्चास्ते।
18तदानीं तेनोक्तं तानि मदन्तिकमानयत।
19अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज् नापयामास; अपर तत् पूपप न्चकं मीनद्वय न्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।
20ततः सर्व्वे भुक्त्वा परितृप्तवन्तः, ततस्तदवशिष्टभक्ष्यैः पूर्णान् द्वादशडलकान् गृहीतवन्तः।
21ते भोक्तारः स्त्रीर्बालकांश्च विहाय प्रायेण प न्च सहस्राणि पुमांस आसन्।
22तदनन्तरं यीशु र्लोकानां विसर्जनकाले शिष्यान् तरणिमारोढुं स्वाग्रे पारं यातु न्च गाढमादिष्टवान्।
23ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।
24किन्तु तदानीं सम्मुखवातत्वात् सरित्पते र्मध्ये तर ण्गैस्तरणिर्दोलायमानाभवत्।
25तदा स यामिन्याश्चतुर्थप्रहरे पद्भ्यां व्रजन् तेषामन्तिकं गतवान्।
26किन्तु शिष्यास्तं सागरोपरि व्रजन्तं विलोक्य समुद्विग्ना जगदुः, एष भूत इति श ण्कमाना उच्चैः शब्दाया न्चक्रिरे च।
27तदैव यीशुस्तानवदत्, सुस्थिरा भवत, मा भैष्ट, एषोऽहम्।
28ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज् नापयतु।
29ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज।
30किन्तु प्रचण्डं पवनं विलोक्य भयात् तोये मंक्तुम् आरेभे, तस्माद् उच्चैः शब्दायमानः कथितवान्, हे प्रभो, मामवतु।
31यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?
32अनन्तरं तयोस्तरणिमारूढयोः पवनो निववृते।
33तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।
34अनन्तरं पारं प्राप्य ते गिनेषरन्नामकं नगरमुपतस्थुः,
35तदा तत्रत्या जना यीशुं परिचीय तद्देश्स्य चतुर्दिशो वार्त्तां प्रहित्य यत्र यावन्तः पीडिता आसन्, तावतएव तदन्तिकमानयामासुः।
36अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वएव निरामया बभूवुः।

Currently Selected:

मथिः 14: SANIT

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in