YouVersion Logo
Search Icon

mārkaḥ 10

10
1anantaraṁ sa tatsthānāt prasthāya yarddananadyāḥ pārē yihūdāpradēśa upasthitavān, tatra tadantikē lōkānāṁ samāgamē jātē sa nijarītyanusārēṇa punastān upadidēśa|
2tadā phirūśinastatsamīpam ētya taṁ parīkṣituṁ papracchaḥ svajāyā manujānāṁ tyajyā na vēti?
3tataḥ sa pratyavādīt, atra kāryyē mūsā yuṣmān prati kimājñāpayat?
4ta ūcuḥ tyāgapatraṁ lēkhituṁ svapatnīṁ tyaktuñca mūsā'numanyatē|
5tadā yīśuḥ pratyuvāca, yuṣmākaṁ manasāṁ kāṭhinyāddhētō rmūsā nidēśamimam alikhat|
6kintu sr̥ṣṭērādau īśvarō narān puṁrūpēṇa strīrūpēṇa ca sasarja|
7"tataḥ kāraṇāt pumān pitaraṁ mātarañca tyaktvā svajāyāyām āsaktō bhaviṣyati,
8tau dvāv ēkāṅgau bhaviṣyataḥ|" tasmāt tatkālamārabhya tau na dvāv ēkāṅgau|
9ataḥ kāraṇād īśvarō yadayōjayat kōpi narastanna viyējayēt|
10atha yīśu rgr̥haṁ praviṣṭastadā śiṣyāḥ punastatkathāṁ taṁ papracchuḥ|
11tataḥ sōvadat kaścid yadi svabhāryyāṁ tyaktavānyām udvahati tarhi sa svabhāryyāyāḥ prātikūlyēna vyabhicārī bhavati|
12kācinnārī yadi svapatiṁ hitvānyapuṁsā vivāhitā bhavati tarhi sāpi vyabhicāriṇī bhavati|
13atha sa yathā śiśūn spr̥śēt, tadarthaṁ lōkaistadantikaṁ śiśava ānīyanta, kintu śiṣyāstānānītavatastarjayāmāsuḥ|
14yīśustad dr̥ṣṭvā krudhyan jagāda, mannikaṭam āgantuṁ śiśūn mā vārayata, yata ētādr̥śā īśvararājyādhikāriṇaḥ|
15yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gr̥hlīyāt sa kadāpi tadrājyaṁ pravēṣṭuṁ na śaknōti|
16ananataraṁ sa śiśūnaṅkē nidhāya tēṣāṁ gātrēṣu hastau dattvāśiṣaṁ babhāṣē|
17atha sa vartmanā yāti, ētarhi jana ēkō dhāvan āgatya tatsammukhē jānunī pātayitvā pr̥ṣṭavān, bhōḥ paramagurō, anantāyuḥ prāptayē mayā kiṁ karttavyaṁ?
18tadā yīśuruvāca, māṁ paramaṁ kutō vadasi? vinēśvaraṁ kōpi paramō na bhavati|
19parastrīṁ nābhigaccha; naraṁ mā ghātaya; stēyaṁ mā kuru; mr̥ṣāsākṣyaṁ mā dēhi; hiṁsāñca mā kuru; pitarau sammanyasva; nidēśā ētē tvayā jñātāḥ|
20tatastana pratyuktaṁ, hē gurō bālyakālādahaṁ sarvvānētān ācarāmi|
21tadā yīśustaṁ vilōkya snēhēna babhāṣē, tavaikasyābhāva āstē; tvaṁ gatvā sarvvasvaṁ vikrīya daridrēbhyō viśrāṇaya, tataḥ svargē dhanaṁ prāpsyasi; tataḥ param ētya kruśaṁ vahan madanuvarttī bhava|
22kintu tasya bahusampadvidyamānatvāt sa imāṁ kathāmākarṇya viṣaṇō duḥkhitaśca san jagāma|
23atha yīśuścaturdiśō nirīkṣya śiṣyān avādīt, dhanilōkānām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
24tasya kathātaḥ śiṣyāścamaccakruḥ, kintu sa punaravadat, hē bālakā yē dhanē viśvasanti tēṣām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
25īśvararājyē dhanināṁ pravēśāt sūcirandhrēṇa mahāṅgasya gamanāgamanaṁ sukaraṁ|
26tadā śiṣyā atīva vismitāḥ parasparaṁ prōcuḥ, tarhi kaḥ paritrāṇaṁ prāptuṁ śaknōti?
27tatō yīśustān vilōkya babhāṣē, tan narasyāsādhyaṁ kintu nēśvarasya, yatō hētōrīśvarasya sarvvaṁ sādhyam|
28tadā pitara uvāca, paśya vayaṁ sarvvaṁ parityajya bhavatōnugāminō jātāḥ|
29tatō yīśuḥ pratyavadat, yuṣmānahaṁ yathārthaṁ vadāmi, madarthaṁ susaṁvādārthaṁ vā yō janaḥ sadanaṁ bhrātaraṁ bhaginīṁ pitaraṁ mātaraṁ jāyāṁ santānān bhūmi vā tyaktvā
30gr̥habhrātr̥bhaginīpitr̥mātr̥patnīsantānabhūmīnāmiha śataguṇān prētyānantāyuśca na prāpnōti tādr̥śaḥ kōpi nāsti|
31kintvagrīyā anēkē lōkāḥ śēṣāḥ, śēṣīyā anēkē lōkāścāgrā bhaviṣyanti|
32atha yirūśālamyānakālē yīśustēṣām agragāmī babhūva, tasmāttē citraṁ jñātvā paścādgāminō bhūtvā bibhyuḥ| tadā sa puna rdvādaśaśiṣyān gr̥hītvā svīyaṁ yadyad ghaṭiṣyatē tattat tēbhyaḥ kathayituṁ prārēbhē;
33paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca karēṣu samarpayiṣyatē; tē ca vadhadaṇḍājñāṁ dāpayitvā paradēśīyānāṁ karēṣu taṁ samarpayiṣyanti|
34tē tamupahasya kaśayā prahr̥tya tadvapuṣi niṣṭhīvaṁ nikṣipya taṁ haniṣyanti, tataḥ sa tr̥tīyadinē prōtthāsyati|
35tataḥ sivadēḥ putrau yākūbyōhanau tadantikam ētya prōcatuḥ, hē gurō yad āvābhyāṁ yāciṣyatē tadasmadarthaṁ bhavān karōtu nivēdanamidamāvayōḥ|
36tataḥ sa kathitavān, yuvāṁ kimicchathaḥ? kiṁ mayā yuṣmadarthaṁ karaṇīyaṁ?
37tadā tau prōcatuḥ, āvayōrēkaṁ dakṣiṇapārśvē vāmapārśvē caikaṁ tavaiśvaryyapadē samupavēṣṭum ājñāpaya|
38kintu yīśuḥ pratyuvāca yuvāmajñātvēdaṁ prārthayēthē, yēna kaṁsēnāhaṁ pāsyāmi tēna yuvābhyāṁ kiṁ pātuṁ śakṣyatē? yasmin majjanēnāhaṁ majjiṣyē tanmajjanē majjayituṁ kiṁ yuvābhyāṁ śakṣyatē? tau pratyūcatuḥ śakṣyatē|
39tadā yīśuravadat yēna kaṁsēnāhaṁ pāsyāmi tēnāvaśyaṁ yuvāmapi pāsyathaḥ, yēna majjanēna cāhaṁ majjiyyē tatra yuvāmapi majjiṣyēthē|
40kintu yēṣāmartham idaṁ nirūpitaṁ, tān vihāyānyaṁ kamapi mama dakṣiṇapārśvē vāmapārśvē vā samupavēśayituṁ mamādhikārō nāsti|
41athānyadaśaśiṣyā imāṁ kathāṁ śrutvā yākūbyōhanbhyāṁ cukupuḥ|
42kintu yīśustān samāhūya babhāṣē, anyadēśīyānāṁ rājatvaṁ yē kurvvanti tē tēṣāmēva prabhutvaṁ kurvvanti, tathā yē mahālōkāstē tēṣām adhipatitvaṁ kurvvantīti yūyaṁ jānītha|
43kintu yuṣmākaṁ madhyē na tathā bhaviṣyati, yuṣmākaṁ madhyē yaḥ prādhānyaṁ vāñchati sa yuṣmākaṁ sēvakō bhaviṣyati,
44yuṣmākaṁ yō mahān bhavitumicchati sa sarvvēṣāṁ kiṅkarō bhaviṣyati|
45yatō manuṣyaputraḥ sēvyō bhavituṁ nāgataḥ sēvāṁ karttāṁ tathānēkēṣāṁ paritrāṇasya mūlyarūpasvaprāṇaṁ dātuñcāgataḥ|
46atha tē yirīhōnagaraṁ prāptāstasmāt śiṣyai rlōkaiśca saha yīśō rgamanakālē ṭīmayasya putrō barṭīmayanāmā andhastanmārgapārśvē bhikṣārtham upaviṣṭaḥ|
47sa nāsaratīyasya yīśōrāgamanavārttāṁ prāpya prōcai rvaktumārēbhē, hē yīśō dāyūdaḥ santāna māṁ dayasva|
48tatōnēkē lōkā maunībhavēti taṁ tarjayāmāsuḥ, kintu sa punaradhikamuccai rjagāda, hē yīśō dāyūdaḥ santāna māṁ dayasva|
49tadā yīśuḥ sthitvā tamāhvātuṁ samādidēśa, tatō lōkāstamandhamāhūya babhāṣirē, hē nara, sthirō bhava, uttiṣṭha, sa tvāmāhvayati|
50tadā sa uttarīyavastraṁ nikṣipya prōtthāya yīśōḥ samīpaṁ gataḥ|
51tatō yīśustamavadat tvayā kiṁ prārthyatē? tubhyamahaṁ kiṁ kariṣyāmī? tadā sōndhastamuvāca, hē gurō madīyā dr̥ṣṭirbhavēt|
52tatō yīśustamuvāca yāhi tava viśvāsastvāṁ svasthamakārṣīt, tasmāt tatkṣaṇaṁ sa dr̥ṣṭiṁ prāpya pathā yīśōḥ paścād yayau|

Currently Selected:

mārkaḥ 10: SANIS

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in