YouVersion Logo
Search Icon

mārkaḥ 14

14
1tadā nistārōtsavakiṇvahīnapūpōtsavayōrārambhasya dinadvayē 'vaśiṣṭē pradhānayājakā adhyāpakāśca kēnāpi chalēna yīśuṁ dharttāṁ hantuñca mr̥gayāñcakrirē;
2kintu lōkānāṁ kalahabhayādūcirē, nacōtsavakāla ucitamētaditi|
3anantaraṁ baithaniyāpuुrē śimōnakuṣṭhinō gr̥hē yōśau bhōtkumupaviṣṭē sati kācid yōṣit pāṇḍarapāṣāṇasya sampuṭakēna mahārghyōttamatailam ānīya sampuṭakaṁ bhaṁktvā tasyōttamāṅgē tailadhārāṁ pātayāñcakrē|
4tasmāt kēcit svāntē kupyantaḥ kathitavaṁntaḥ kutōyaṁ tailāpavyayaḥ?
5yadyētat taila vyakrēṣyata tarhi mudrāpādaśatatrayādapyadhikaṁ tasya prāptamūlyaṁ daridralōkēbhyō dātumaśakṣyata, kathāmētāṁ kathayitvā tayā yōṣitā sākaṁ vācāyuhyan|
6kintu yīśuruvāca, kuta ētasyai kr̥cchraṁ dadāsi? mahyamiyaṁ karmmōttamaṁ kr̥tavatī|
7daridrāḥ sarvvadā yuṣmābhiḥ saha tiṣṭhanti, tasmād yūyaṁ yadēcchatha tadaiva tānupakarttāṁ śaknutha, kintvahaṁ yubhābhiḥ saha nirantaraṁ na tiṣṭhāmi|
8asyā yathāsādhyaṁ tathaivākarōdiyaṁ, śmaśānayāpanāt pūrvvaṁ samētya madvapuṣi tailam amarddayat|
9ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, jagatāṁ madhyē yatra yatra susaṁvādōyaṁ pracārayiṣyatē tatra tatra yōṣita ētasyāḥ smaraṇārthaṁ tatkr̥takarmmaitat pracārayiṣyatē|
10tataḥ paraṁ dvādaśānāṁ śiṣyāṇāmēka īṣkariyōtīyayihūdākhyō yīśuṁ parakarēṣu samarpayituṁ pradhānayājakānāṁ samīpamiyāya|
11tē tasya vākyaṁ samākarṇya santuṣṭāḥ santastasmai mudrā dātuṁ pratyajānata; tasmāt sa taṁ tēṣāṁ karēṣu samarpaṇāyōpāyaṁ mr̥gayāmāsa|
12anantaraṁ kiṇvaśūnyapūpōtsavasya prathamē'hani nistārōtmavārthaṁ mēṣamāraṇāsamayē śiṣyāstaṁ papracchaḥ kutra gatvā vayaṁ nistārōtsavasya bhōjyamāsādayiṣyāmaḥ? kimicchati bhavān?
13tadānīṁ sa tēṣāṁ dvayaṁ prērayan babhāṣē yuvayōḥ puramadhyaṁ gatayōḥ satō ryō janaḥ sajalakumbhaṁ vahan yuvāṁ sākṣāt kariṣyati tasyaiva paścād yātaṁ;
14sa yat sadanaṁ pravēkṣyati tadbhavanapatiṁ vadataṁ, gururāha yatra saśiṣyōhaṁ nistārōtsavīyaṁ bhōjanaṁ kariṣyāmi, sā bhōjanaśālā kutrāsti?
15tataḥ sa pariṣkr̥tāṁ susajjitāṁ br̥hatīcañca yāṁ śālāṁ darśayiṣyati tasyāmasmadarthaṁ bhōjyadravyāṇyāsādayataṁ|
16tataḥ śiṣyau prasthāya puraṁ praviśya sa yathōktavān tathaiva prāpya nistārōtsavasya bhōjyadravyāṇi samāsādayētām|
17anantaraṁ yīśuḥ sāyaṁkālē dvādaśabhiḥ śiṣyaiḥ sārddhaṁ jagāma;
18sarvvēṣu bhōjanāya prōpaviṣṭēṣu sa tānuditavān yuṣmānahaṁ yathārthaṁ vyāharāmi, atra yuṣmākamēkō janō yō mayā saha bhuṁktē māṁ parakērēṣu samarpayiṣyatē|
19tadānīṁ tē duḥkhitāḥ santa ēkaikaśastaṁ praṣṭumārabdhavantaḥ sa kimahaṁ? paścād anya ēkōbhidadhē sa kimahaṁ?
20tataḥ sa pratyavadad ētēṣāṁ dvādaśānāṁ yō janō mayā samaṁ bhōjanāpātrē pāṇiṁ majjayiṣyati sa ēva|
21manujatanayamadhi yādr̥śaṁ likhitamāstē tadanurūpā gatistasya bhaviṣyati, kintu yō janō mānavasutaṁ samarpayiṣyatē hanta tasya janmābhāvē sati bhadramabhaviṣyat|
22aparañca tēṣāṁ bhōjanasamayē yīśuḥ pūpaṁ gr̥hītvēśvaraguṇān anukīrtya bhaṅktvā tēbhyō dattvā babhāṣē, ētad gr̥hītvā bhuñjīdhvam ētanmama vigraharūpaṁ|
23anantaraṁ sa kaṁsaṁ gr̥hītvēśvarasya guṇān kīrttayitvā tēbhyō dadau, tatastē sarvvē papuḥ|
24aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|
25yuṣmānahaṁ yathārthaṁ vadāmi, īśvarasya rājyē yāvat sadyōjātaṁ drākṣārasaṁ na pāsyāmi,tāvadahaṁ drākṣāphalarasaṁ puna rna pāsyāmi|
26tadanantaraṁ tē gītamēkaṁ saṁgīya bahi rjaitunaṁ śikhariṇaṁ yayuḥ
27atha yīśustānuvāca niśāyāmasyāṁ mayi yuṣmākaṁ sarvvēṣāṁ pratyūhō bhaviṣyati yatō likhitamāstē yathā, mēṣāṇāṁ rakṣakañcāhaṁ prahariṣyāmi vai tataḥ| mēṣāṇāṁ nivahō nūnaṁ pravikīrṇō bhaviṣyati|
28kantu madutthānē jātē yuṣmākamagrē'haṁ gālīlaṁ vrajiṣyāmi|
29tadā pitaraḥ pratibabhāṣē, yadyapi sarvvēṣāṁ pratyūhō bhavati tathāpi mama naiva bhaviṣyati|
30tatō yīśuruktāvān ahaṁ tubhyaṁ tathyaṁ kathayāmi, kṣaṇādāyāmadya kukkuṭasya dvitīyavāraravaṇāt pūrvvaṁ tvaṁ vāratrayaṁ māmapahnōṣyasē|
31kintu sa gāḍhaṁ vyāharad yadyapi tvayā sārddhaṁ mama prāṇō yāti tathāpi kathamapi tvāṁ nāpahnōṣyē; sarvvē'pītarē tathaiva babhāṣirē|
32aparañca tēṣu gētśimānīnāmakaṁ sthāna gatēṣu sa śiṣyān jagāda, yāvadahaṁ prārthayē tāvadatra sthānē yūyaṁ samupaviśata|
33atha sa pitaraṁ yākūbaṁ yōhanañca gr̥hītvā vavrāja; atyantaṁ trāsitō vyākulitaśca tēbhyaḥ kathayāmāsa,
34nidhanakālavat prāṇō mē'tīva daḥkhamēti, yūyaṁ jāgratōtra sthānē tiṣṭhata|
35tataḥ sa kiñciddūraṁ gatvā bhūmāvadhōmukhaḥ patitvā prārthitavānētat, yadi bhavituṁ śakyaṁ tarhi duḥkhasamayōyaṁ mattō dūrībhavatu|
36aparamuditavān hē pita rhē pitaḥ sarvvēṁ tvayā sādhyaṁ, tatō hētōrimaṁ kaṁsaṁ mattō dūrīkuru, kintu tan mamēcchātō na tavēcchātō bhavatu|
37tataḥ paraṁ sa ētya tān nidritān nirīkṣya pitaraṁ prōvāca, śimōn tvaṁ kiṁ nidrāsi? ghaṭikāmēkām api jāgarituṁ na śaknōṣi?
38parīkṣāyāṁ yathā na patatha tadarthaṁ sacētanāḥ santaḥ prārthayadhvaṁ; mana udyuktamiti satyaṁ kintu vapuraśaktikaṁ|
39atha sa punarvrajitvā pūrvvavat prārthayāñcakrē|
40parāvr̥tyāgatya punarapi tān nidritān dadarśa tadā tēṣāṁ lōcanāni nidrayā pūrṇāni, tasmāttasmai kā kathā kathayitavyā ta ētad bōddhuṁ na śēkuḥ|
41tataḥparaṁ tr̥tīyavāraṁ āgatya tēbhyō 'kathayad idānīmapi śayitvā viśrāmyatha? yathēṣṭaṁ jātaṁ, samayaścōpasthitaḥ paśyata mānavatanayaḥ pāpilōkānāṁ pāṇiṣu samarpyatē|
42uttiṣṭhata, vayaṁ vrajāmō yō janō māṁ parapāṇiṣu samarpayiṣyatē paśyata sa samīpamāyātaḥ|
43imāṁ kathāṁ kathayati sa, ētarhidvādaśānāmēkō yihūdā nāmā śiṣyaḥ pradhānayājakānām upādhyāyānāṁ prācīnalōkānāñca sannidhēḥ khaṅgalaguḍadhāriṇō bahulōkān gr̥hītvā tasya samīpa upasthitavān|
44aparañcāsau parapāṇiṣu samarpayitā pūrvvamiti saṅkētaṁ kr̥tavān yamahaṁ cumbiṣyāmi sa ēvāsau tamēva dhr̥tvā sāvadhānaṁ nayata|
45atō hētōḥ sa āgatyaiva yōśōḥ savidhaṁ gatvā hē gurō hē gurō, ityuktvā taṁ cucumba|
46tadā tē tadupari pāṇīnarpayitvā taṁ dadhnuḥ|
47tatastasya pārśvasthānāṁ lōkānāmēkaḥ khaṅgaṁ niṣkōṣayan mahāyājakasya dāsamēkaṁ prahr̥tya tasya karṇaṁ cicchēda|
48paścād yīśustān vyājahāra khaṅgān laguḍāṁśca gr̥hītvā māṁ kiṁ cauraṁ dharttāṁ samāyātāḥ?
49madhyēmandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kālē yūyaṁ māṁ nādīdharata, kintvanēna śāstrīyaṁ vacanaṁ sēdhanīyaṁ|
50tadā sarvvē śiṣyāstaṁ parityajya palāyāñcakrirē|
51athaikō yuvā mānavō nagnakāyē vastramēkaṁ nidhāya tasya paścād vrajan yuvalōkai rdhr̥tō
52vastraṁ vihāya nagnaḥ palāyāñcakrē|
53aparañca yasmin sthānē pradhānayājakā upādhyāyāḥ prācīnalōkāśca mahāyājakēna saha sadasi sthitāstasmin sthānē mahāyājakasya samīpaṁ yīśuṁ ninyuḥ|
54pitarō dūrē tatpaścād itvā mahāyājakasyāṭṭālikāṁ praviśya kiṅkaraiḥ sahōpaviśya vahnitāpaṁ jagrāha|
55tadānīṁ pradhānayājakā mantriṇaśca yīśuṁ ghātayituṁ tatprātikūlyēna sākṣiṇō mr̥gayāñcakrirē, kintu na prāptāḥ|
56anēkaistadviruddhaṁ mr̥ṣāsākṣyē dattēpi tēṣāṁ vākyāni na samagacchanta|
57sarvvaśēṣē kiyanta utthāya tasya prātikūlyēna mr̥ṣāsākṣyaṁ dattvā kathayāmāsuḥ,
58idaṁ karakr̥tamandiraṁ vināśya dinatrayamadhyē punaraparam akarakr̥taṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|
59kintu tatrāpi tēṣāṁ sākṣyakathā na saṅgātāḥ|
60atha mahāyājakō madhyēsabham utthāya yīśuṁ vyājahāra, ētē janāstvayi yat sākṣyamaduḥ tvamētasya kimapyuttaraṁ kiṁ na dāsyasi?
61kintu sa kimapyuttaraṁ na datvā maunībhūya tasyau; tatō mahāyājakaḥ punarapi taṁ pr̥ṣṭāvān tvaṁ saccidānandasya tanayō 'bhiṣiktastratā?
62tadā yīśustaṁ prōvāca bhavāmyaham yūyañca sarvvaśaktimatō dakṣīṇapārśvē samupaviśantaṁ mēgha māruhya samāyāntañca manuṣyaputraṁ sandrakṣyatha|
63tadā mahāyājakaḥ svaṁ vamanaṁ chitvā vyāvaharat
64kimasmākaṁ sākṣibhiḥ prayōjanam? īśvaranindāvākyaṁ yuṣmābhiraśrāvi kiṁ vicārayatha? tadānīṁ sarvvē jagadurayaṁ nidhanadaṇḍamarhati|
65tataḥ kaścit kaścit tadvapuṣi niṣṭhīvaṁ nicikṣēpa tathā tanmukhamācchādya capēṭēna hatvā gaditavān gaṇayitvā vada, anucarāśca capēṭaistamājaghnuḥ
66tataḥ paraṁ pitarē'ṭṭālikādhaḥkōṣṭhē tiṣṭhati mahāyājakasyaikā dāsī samētya
67taṁ vihnitāpaṁ gr̥hlantaṁ vilōkya taṁ sunirīkṣya babhāṣē tvamapi nāsaratīyayīśōḥ saṅginām ēkō jana āsīḥ|
68kintu sōpahnutya jagāda tamahaṁ na vadmi tvaṁ yat kathayami tadapyahaṁ na buddhyē| tadānīṁ pitarē catvaraṁ gatavati kuेkkuṭō rurāva|
69athānyā dāsī pitaraṁ dr̥ṣṭvā samīpasthān janān jagāda ayaṁ tēṣāmēkō janaḥ|
70tataḥ sa dvitīyavāram apahnutavān paścāt tatrasthā lōkāḥ pitaraṁ prōcustvamavaśyaṁ tēṣāmēkō janaḥ yatastvaṁ gālīlīyō nara iti tavōccāraṇaṁ prakāśayati|
71tadā sa śapathābhiśāpau kr̥tvā prōvāca yūyaṁ kathāṁ kathayatha taṁ naraṁ na jānē'haṁ|
72tadānīṁ dvitīyavāraṁ kukkuṭō 'rāvīt| kukkuṭasya dvitīyaravāt pūrvvaṁ tvaṁ māṁ vāratrayam apahnōṣyasi, iti yadvākyaṁ yīśunā samuditaṁ tat tadā saṁsmr̥tya pitarō rōditum ārabhata|

Currently Selected:

mārkaḥ 14: SANIS

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in