YouVersion Logo
Search Icon

mārkaḥ 6

6
1anantaraṁ sa tatsthānāt prasthāya svapradēśamāgataḥ śiṣyāśca tatpaścād gatāḥ|
2atha viśrāmavārē sati sa bhajanagr̥hē upadēṣṭumārabdhavān tatō'nēkē lōkāstatkathāṁ śrutvā vismitya jagaduḥ, asya manujasya īdr̥śī āścaryyakriyā kasmāj jātā? tathā svakarābhyām itthamadbhutaṁ karmma karttāुm ētasmai kathaṁ jñānaṁ dattam?
3kimayaṁ mariyamaḥ putrastajñā nō? kimayaṁ yākūb-yōsi-yihudā-śimōnāṁ bhrātā nō? asya bhaginyaḥ kimihāsmābhiḥ saha nō? itthaṁ tē tadarthē pratyūhaṁ gatāḥ|
4tadā yīśustēbhyō'kathayat svadēśaṁ svakuṭumbān svaparijanāṁśca vinā kutrāpi bhaviṣyadvādī asatkr̥tō na bhavati|
5aparañca tēṣāmapratyayāt sa vismitaḥ kiyatāṁ rōgiṇāṁ vapuḥṣu hastam arpayitvā kēvalaṁ tēṣāmārōgyakaraṇād anyat kimapi citrakāryyaṁ karttāṁ na śaktaḥ|
6atha sa caturdikstha grāmān bhramitvā upadiṣṭavān
7dvādaśaśiṣyān āhūya amēdhyabhūtān vaśīkarttāṁ śaktiṁ dattvā tēṣāṁ dvau dvau janō prēṣitavān|
8punarityādiśad yūyam ēkaikāṁ yaṣṭiṁ vinā vastrasaṁpuṭaḥ pūpaḥ kaṭibandhē tāmrakhaṇḍañca ēṣāṁ kimapi mā grahlīta,
9mārgayātrāyai pādēṣūpānahau dattvā dvē uttarīyē mā paridhadvvaṁ|
10aparamapyuktaṁ tēna yūyaṁ yasyāṁ puryyāṁ yasya nivēśanaṁ pravēkṣyatha tāṁ purīṁ yāvanna tyakṣyatha tāvat tannivēśanē sthāsyatha|
11tatra yadi kēpi yuṣmākamātithyaṁ na vidadhati yuṣmākaṁ kathāśca na śr̥ṇvanti tarhi tatsthānāt prasthānasamayē tēṣāṁ viruddhaṁ sākṣyaṁ dātuṁ svapādānāsphālya rajaḥ sampātayata; ahaṁ yuṣmān yathārthaṁ vacmi vicāradinē tannagarasyāvasthātaḥ sidōmāmōrayō rnagarayōravasthā sahyatarā bhaviṣyati|
12atha tē gatvā lōkānāṁ manaḥparāvarttanīḥ kathā pracāritavantaḥ|
13ēvamanēkān bhūtāṁśca tyājitavantastathā tailēna marddayitvā bahūn janānarōgānakārṣuḥ|
14itthaṁ tasya sukhyātiścaturdiśō vyāptā tadā hērōd rājā tanniśamya kathitavān, yōhan majjakaḥ śmaśānād utthita atōhētōstēna sarvvā ētā adbhutakriyāḥ prakāśantē|
15anyē'kathayan ayam ēliyaḥ, kēpi kathitavanta ēṣa bhaviṣyadvādī yadvā bhaviṣyadvādināṁ sadr̥śa ēkōyam|
16kintu hērōd ityākarṇya bhāṣitavān yasyāhaṁ śiraśchinnavān sa ēva yōhanayaṁ sa śmaśānādudatiṣṭhat|
17pūrvvaṁ svabhrātuḥ philipasya patnyā udvāhaṁ kr̥tavantaṁ hērōdaṁ yōhanavādīt svabhātr̥vadhū rna vivāhyā|
18ataḥ kāraṇāt hērōd lōkaṁ prahitya yōhanaṁ dhr̥tvā bandhanālayē baddhavān|
19hērōdiyā tasmai yōhanē prakupya taṁ hantum aicchat kintu na śaktā,
20yasmād hērōd taṁ dhārmmikaṁ satpuruṣañca jñātvā sammanya rakṣitavān; tatkathāṁ śrutvā tadanusārēṇa bahūni karmmāṇi kr̥tavān hr̥ṣṭamanāstadupadēśaṁ śrutavāṁśca|
21kintu hērōd yadā svajanmadinē pradhānalōkēbhyaḥ sēnānībhyaśca gālīlpradēśīyaśrēṣṭhalōkēbhyaśca rātrau bhōjyamēkaṁ kr̥tavān
22tasmin śubhadinē hērōdiyāyāḥ kanyā samētya tēṣāṁ samakṣaṁ saṁnr̥tya hērōdastēna sahōpaviṣṭānāñca tōṣamajījanat tatā nr̥paḥ kanyāmāha sma mattō yad yācasē tadēva tubhyaṁ dāsyē|
23śapathaṁ kr̥tvākathayat cēd rājyārddhamapi yācasē tadapi tubhyaṁ dāsyē|
24tataḥ sā bahi rgatvā svamātaraṁ papraccha kimahaṁ yāciṣyē? tadā sākathayat yōhanō majjakasya śiraḥ|
25atha tūrṇaṁ bhūpasamīpam ētya yācamānāvadat kṣaṇēsmin yōhanō majjakasya śiraḥ pātrē nidhāya dēhi, ētad yācē'haṁ|
26tasmāt bhūpō'tiduḥkhitaḥ, tathāpi svaśapathasya sahabhōjināñcānurōdhāt tadanaṅgīkarttuṁ na śaktaḥ|
27tatkṣaṇaṁ rājā ghātakaṁ prēṣya tasya śira ānētumādiṣṭavān|
28tataḥ sa kārāgāraṁ gatvā tacchiraśchitvā pātrē nidhāyānīya tasyai kanyāyai dattavān kanyā ca svamātrē dadau|
29ananataraṁ yōhanaḥ śiṣyāstadvārttāṁ prāpyāgatya tasya kuṇapaṁ śmaśānē'sthāpayan|
30atha prēṣitā yīśōḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|
31sa tānuvāca yūyaṁ vijanasthānaṁ gatvā viśrāmyata yatastatsannidhau bahulōkānāṁ samāgamāt tē bhōktuṁ nāvakāśaṁ prāptāḥ|
32tatastē nāvā vijanasthānaṁ guptaṁ gagmuḥ|
33tatō lōkanivahastēṣāṁ sthānāntarayānaṁ dadarśa, anēkē taṁ paricitya nānāpurēbhyaḥ padairvrajitvā javēna taiṣāmagrē yīśōḥ samīpa upatasthuḥ|
34tadā yīśu rnāvō bahirgatya lōkāraṇyānīṁ dr̥ṣṭvā tēṣu karuṇāṁ kr̥tavān yatastē'rakṣakamēṣā ivāsan tadā sa tāna nānāprasaṅgān upadiṣṭavān|
35atha divāntē sati śiṣyā ētya yīśumūcirē, idaṁ vijanasthānaṁ dinañcāvasannaṁ|
36lōkānāṁ kimapi khādyaṁ nāsti, ataścaturdikṣu grāmān gantuṁ bhōjyadravyāṇi krētuñca bhavān tān visr̥jatu|
37tadā sa tānuvāca yūyamēva tān bhōjayata; tatastē jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhōjayiṣyāmaḥ?
38tadā sa tān pr̥ṣṭhavān yuṣmākaṁ sannidhau kati pūpā āsatē? gatvā paśyata; tatastē dr̥ṣṭvā tamavadan pañca pūpā dvau matsyau ca santi|
39tadā sa lōkān śaspōpari paṁktibhirupavēśayitum ādiṣṭavān,
40tatastē śataṁ śataṁ janāḥ pañcāśat pañcāśajjanāśca paṁktibhi rbhuvi samupaviviśuḥ|
41atha sa tān pañcapūpān matsyadvayañca dhr̥tvā svargaṁ paśyan īśvaraguṇān anvakīrttayat tān pūpān bhaṁktvā lōkēbhyaḥ parivēṣayituṁ śiṣyēbhyō dattavān dvā matsyau ca vibhajya sarvvēbhyō dattavān|
42tataḥ sarvvē bhuktvātr̥pyan|
43anantaraṁ śiṣyā avaśiṣṭaiḥ pūpai rmatsyaiśca pūrṇān dvadaśa ḍallakān jagr̥huḥ|
44tē bhōktāraḥ prāyaḥ pañca sahasrāṇi puruṣā āsan|
45atha sa lōkān visr̥jannēva nāvamārōḍhuṁ svasmādagrē pārē baitsaidāpuraṁ yātuñca śṣyiाn vāḍhamādiṣṭavān|
46tadā sa sarvvān visr̥jya prārthayituṁ parvvataṁ gataḥ|
47tataḥ sandhyāyāṁ satyāṁ nauḥ sindhumadhya upasthitā kintu sa ēkākī sthalē sthitaḥ|
48atha sammukhavātavahanāt śiṣyā nāvaṁ vāhayitvā pariśrāntā iti jñātvā sa niśācaturthayāmē sindhūpari padbhyāṁ vrajan tēṣāṁ samīpamētya tēṣāmagrē yātum udyataḥ|
49kintu śiṣyāḥ sindhūpari taṁ vrajantaṁ dr̥ṣṭvā bhūtamanumāya ruruvuḥ,
50yataḥ sarvvē taṁ dr̥ṣṭvā vyākulitāḥ| ataēva yīśustatkṣaṇaṁ taiḥ sahālapya kathitavān, susthirā bhūta, ayamahaṁ mā bhaiṣṭa|
51atha naukāmāruhya tasmin tēṣāṁ sannidhiṁ gatē vātō nivr̥ttaḥ; tasmāttē manaḥsu vismitā āścaryyaṁ mēnirē|
52yatastē manasāṁ kāṭhinyāt tat pūpīyam āścaryyaṁ karmma na viviktavantaḥ|
53atha tē pāraṁ gatvā ginēṣaratpradēśamētya taṭa upasthitāḥ|
54tēṣu naukātō bahirgatēṣu tatpradēśīyā lōkāstaṁ paricitya
55caturdikṣu dhāvantō yatra yatra rōgiṇō narā āsan tān sarvvāna khaṭvōpari nidhāya yatra kutracit tadvārttāṁ prāpuḥ tat sthānam ānētum ārēbhirē|
56tathā yatra yatra grāmē yatra yatra purē yatra yatra pallyāñca tēna pravēśaḥ kr̥tastadvartmamadhyē lōkāḥ pīḍitān sthāpayitvā tasya cēlagranthimātraṁ spraṣṭum tēṣāmarthē tadanujñāṁ prārthayantaḥ yāvantō lōkāḥ paspr̥śustāvanta ēva gadānmuktāḥ|

Currently Selected:

mārkaḥ 6: SANIS

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in