YouVersion Logo
Search Icon

mārkaḥ 8

8
1tadā tatsamīpaṁ bahavō lōkā āyātā atastēṣāṁ bhōjyadravyābhāvād yīśuḥ śiṣyānāhūya jagāda,|
2lōkanivahē mama kr̥pā jāyatē tē dinatrayaṁ mayā sārddhaṁ santi tēṣāṁ bhōjyaṁ kimapi nāsti|
3tēṣāṁ madhyē'nēkē dūrād āgatāḥ, abhuktēṣu tēṣu mayā svagr̥hamabhiprahitēṣu tē pathi klamiṣyanti|
4śiṣyā avādiṣuḥ, ētāvatō lōkān tarpayitum atra prantarē pūpān prāptuṁ kēna śakyatē?
5tataḥ sa tān papraccha yuṣmākaṁ kati pūpāḥ santi? tē'kathayan sapta|
6tataḥ sa tāllōkān bhuvi samupavēṣṭum ādiśya tān sapta pūpān dhr̥tvā īśvaraguṇān anukīrttayāmāsa, bhaṁktvā parivēṣayituṁ śiṣyān prati dadau, tatastē lōkēbhyaḥ parivēṣayāmāsuḥ|
7tathā tēṣāṁ samīpē yē kṣudramatsyā āsan tānapyādāya īśvaraguṇān saṁkīrtya parivēṣayitum ādiṣṭavān|
8tatō lōkā bhuktvā tr̥ptiṁ gatā avaśiṣṭakhādyaiḥ pūrṇāḥ saptaḍallakā gr̥hītāśca|
9ētē bhōktāraḥ prāyaścatuḥ sahasrapuruṣā āsan tataḥ sa tān visasarja|
10atha sa śiṣyaḥ saha nāvamāruhya dalmānūthāsīmāmāgataḥ|
11tataḥ paraṁ phirūśina āgatya tēna saha vivadamānāstasya parīkṣārtham ākāśīyacihnaṁ draṣṭuṁ yācitavantaḥ|
12tadā sō'ntardīrghaṁ niśvasyākathayat, ētē vidyamānanarāḥ kutaścinhaṁ mr̥gayantē? yuṣmānahaṁ yathārthaṁ bravīmi lōkānētān kimapi cihnaṁ na darśayiṣyatē|
13atha tān hitvā puna rnāvam āruhya pāramagāt|
14ētarhi śiṣyaiḥ pūpēṣu vismr̥tēṣu nāvi tēṣāṁ sannidhau pūpa ēkaēva sthitaḥ|
15tadānīṁ yīśustān ādiṣṭavān phirūśināṁ hērōdaśca kiṇvaṁ prati satarkāḥ sāvadhānāśca bhavata|
16tatastē'nyōnyaṁ vivēcanaṁ kartum ārēbhirē, asmākaṁ sannidhau pūpō nāstīti hētōridaṁ kathayati|
17tad budvvā yīśustēbhyō'kathayat yuṣmākaṁ sthānē pūpābhāvāt kuta itthaṁ vitarkayatha? yūyaṁ kimadyāpi kimapi na jānītha? bōddhuñca na śaknutha? yāvadadya kiṁ yuṣmākaṁ manāṁsi kaṭhināni santi?
18satsu nētrēṣu kiṁ na paśyatha? satsu karṇēṣu kiṁ na śr̥ṇutha? na smaratha ca?
19yadāhaṁ pañcapūpān pañcasahasrāṇāṁ puruṣāṇāṁ madhyē bhaṁktvā dattavān tadānīṁ yūyam avaśiṣṭapūpaiḥ pūrṇān kati ḍallakān gr̥hītavantaḥ? tē'kathayan dvādaśaḍallakān|
20aparañca yadā catuḥsahasrāṇāṁ puruṣāṇāṁ madhyē pūpān bhaṁktvādadāṁ tadā yūyam atiriktapūpānāṁ kati ḍallakān gr̥hītavantaḥ? tē kathayāmāsuḥ saptaḍallakān|
21tadā sa kathitavān tarhi yūyam adhunāpi kutō bōdvvuṁ na śaknutha?
22anantaraṁ tasmin baitsaidānagarē prāptē lōkā andhamēkaṁ naraṁ tatsamīpamānīya taṁ spraṣṭuṁ taṁ prārthayāñcakrirē|
23tadā tasyāndhasya karau gr̥hītvā nagarād bahirdēśaṁ taṁ nītavān; tannētrē niṣṭhīvaṁ dattvā tadgātrē hastāvarpayitvā taṁ papraccha, kimapi paśyasi?
24sa nētrē unmīlya jagāda, vr̥kṣavat manujān gacchatō nirīkṣē|
25tatō yīśuḥ punastasya nayanayō rhastāvarpayitvā tasya nētrē unmīlayāmāsa; tasmāt sa svasthō bhūtvā spaṣṭarūpaṁ sarvvalōkān dadarśa|
26tataḥ paraṁ tvaṁ grāmaṁ mā gaccha grāmasthaṁ kamapi ca kimapyanuktvā nijagr̥haṁ yāhītyādiśya yīśustaṁ nijagr̥haṁ prahitavān|
27anantaraṁ śiṣyaiḥ sahitō yīśuḥ kaisarīyāphilipipuraṁ jagāma, pathi gacchan tānapr̥cchat kō'ham atra lōkāḥ kiṁ vadanti?
28tē pratyūcuḥ tvāṁ yōhanaṁ majjakaṁ vadanti kintu kēpi kēpi ēliyaṁ vadanti; aparē kēpi kēpi bhaviṣyadvādinām ēkō jana iti vadanti|
29atha sa tānapr̥cchat kintu kōham? ityatra yūyaṁ kiṁ vadatha? tadā pitaraḥ pratyavadat bhavān abhiṣiktastrātā|
30tataḥ sa tān gāḍhamādiśad yūyaṁ mama kathā kasmaicidapi mā kathayata|
31manuṣyaputrēṇāvaśyaṁ bahavō yātanā bhōktavyāḥ prācīnalōkaiḥ pradhānayājakairadhyāpakaiśca sa ninditaḥ san ghātayiṣyatē tr̥tīyadinē utthāsyati ca, yīśuḥ śiṣyānupadēṣṭumārabhya kathāmimāṁ spaṣṭamācaṣṭa|
32tasmāt pitarastasya hastau dhr̥tvā taṁ tarjjitavān|
33kintu sa mukhaṁ parāvartya śiṣyagaṇaṁ nirīkṣya pitaraṁ tarjayitvāvādīd dūrībhava vighnakārin īśvarīyakāryyādapi manuṣyakāryyaṁ tubhyaṁ rōcatatarāṁ|
34atha sa lōkān śiṣyāṁścāhūya jagāda yaḥ kaścin māmanugantum icchati sa ātmānaṁ dāmyatu, svakruśaṁ gr̥hītvā matpaścād āyātu|
35yatō yaḥ kaścit svaprāṇaṁ rakṣitumicchati sa taṁ hārayiṣyati, kintu yaḥ kaścin madarthaṁ susaṁvādārthañca prāṇaṁ hārayati sa taṁ rakṣiṣyati|
36aparañca manujaḥ sarvvaṁ jagat prāpya yadi svaprāṇaṁ hārayati tarhi tasya kō lābhaḥ?
37naraḥ svaprāṇavinimayēna kiṁ dātuṁ śaknōti?
38ētēṣāṁ vyabhicāriṇāṁ pāpināñca lōkānāṁ sākṣād yadi kōpi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputrō yadā dharmmadūtaiḥ saha pituḥ prabhāvēṇāgamiṣyati tadā sōpi taṁ lajjāspadaṁ jñāsyati|

Currently Selected:

mārkaḥ 8: SANIS

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in