Logo de YouVersion
Ícono Búsqueda

मत्ति 16

16
ईश्‍वरीयस्‍य अभिज्ञानस्‍य याचना
(मर 8:11-13; लूका 12:54-56)
1ततः फरीसिनः सदूकिनश्‍च तस्‍य समीपे आगत्‍य, तं परीक्षितुम्‌ इच्‍छया स्‍वर्गस्‍य किंचित्‌ चिह्नं दर्शयितुं याचितवन्‍तः। 2येशुः तान्‌ प्राह, “सन्‍ध्‍यायां युष्‍माभिः उच्‍यते, आकाशं रक्‍ततां गतम्‌, अतः अद्यः सुदिनं भविष्‍यति, 3प्रातः वदथ यत्‌ अद्यः वात्‍यः भविष्‍यति, यतः गगनं रक्‍तं, मेघैः च छन्‍नं वर्तते। यदा यूयं नभसः रूपं विनिर्णेतुं शक्‍नुथ, तदा कथं युष्‍माभिः काललक्षणम्‌ न ज्ञायते? 4एषः दुष्‍टः विधर्मी वंशश्‍च अभिज्ञानम्‌ इच्‍छति, अस्‍मै नबिनः योनः चिह्नं त्‍यक्‍त्‍वा नापरं चिह्नं दास्‍यते।” इति उक्‍त्‍वा येशुः तान्‌ विहाय निर्गतवान्‌।
फरीसिनां किण्‍वम्‌
(मर 8:14-21)
5समुद्रपारं गच्‍छन्‍तः शिष्‍याः स्‍वैः सह रोटिकाः आनेतुं विस्‍मृतवन्‍तः, 6अतः येशुः तान्‌ इदम्‌ अब्रवीत्‌, “यूयं फरीसिनां सदूकिनां किण्‍वतः सावधानाः स्‍थ।” 7शिष्‍याः मिथः बभाषिरे, “अस्‍माभिः रोटिकाः एव न आनीताः, एतेन हेतुना अस्‍मान्‌ एवं वदति।” 8एतत्‌ ज्ञात्‍वा येशुः तान्‌ उवाच, “अल्‍पविश्‍वासिनः! यूयं कथं एवं चिन्‍तयथ, अस्‍माभिः रोटिकाः न आनीतवन्‍तः अतः एषः एवं भाषते? 9किं न स्‍मर्यते पत्र्चसहस्रेषु जनेषु ताः पत्र्च वितीर्णाः रोटिकाः, कियन्‍तश्‍च करण्‍डकाः युष्‍माभिः अवशिष्‍टैः तैः भग्‍नांशैः पूरिताः इति? 10तथा चतुःसहस्रेषु लोकेषु सप्‍तरोटिकाः वितीर्णाः कति करण्‍डकाः पूरिताश्‍चासन्‌? 11यूयं कथं न बुध्‍यध्‍वे, यदहं रोटिकाः अधिकृत्‍य न प्रोक्‍तवान्‌, यद्‌ यूयं सर्वे तेषां फरीसिनाम्‌ तथा सदूकिनां किण्‍वतः सावधानाः स्‍थ?” 12एतत्‌ आकर्ण्‍य शिष्‍यैः येशोभावः अबुध्‍यत; यत्‌ येशुः रोटिकायाः किण्‍वतः न, परन्‍तु सदूकिनां फरीसिनाम्‌ शिक्षातः “यूयं सावधानाः स्‍थ” इति उक्‍तवान्‌।
पतरसस्‍य विश्‍वासः
(मर 8:27-30; लूका 9:18-21)
13कैसरिया-फिलिप्‍याः प्रान्‍तम्‌ एत्‍य येशुः सर्वान्‌ शिष्‍यान्‌ समाहूय तान्‌ इदम्‌ पृष्‍टवान्‌, 14”मानवपुत्रः कोऽसौ अस्‍ति, अस्‍मिन्‌ विषये जनाः किं वदन्‍ति? ते प्रत्‍युत्तरं दतवन्‍तः, “केचित्‌ वदन्‍ति योहनः जलसंस्‍कारदाता; केचित्‌ वदन्‍ति एलियाहः; केचित्‌ च जनाः वदन्‍ति - यिर्मयाहः, नबिनां कश्‍चन वा अस्‍ति।” 15एतद्‌ श्रुत्‍वा येशुः अवदत्‌, “यूयं किं वदथ कः अहम्‌ अस्‍मि इति?” 16सिमोनपतरसः उत्तरं दत्तवान्‌, “भवान्‌ मसीहः, भवान्‌ जीवन्‍तस्‍य परमेश्‍वरस्‍य पुत्रः अस्‍ति।” 17येशुः तम्‌ आह, सिमोन! योनः पुत्र! त्‍वं धन्‍यः असि, यतः मानवमात्रः न, परन्‍तु मम स्‍वर्गिकपिता त्‍वयि इदं प्रकटितवान्‌। 18अहं त्‍वां ब्रवीमि त्‍वं पतरसः अर्थतः पाषाणः असि, अस्‍य एव प्रस्‍तरस्‍य उपरि अहं स्‍वकं समाजं (कलीसियां) स्‍थापयिष्‍यामि, अधोलोकस्‍य द्वाराणि अस्‍य सम्‍मुखम्‌ न स्‍थास्‍यन्‍ति। 19अहं तुभ्‍यं स्‍वर्गराज्‍यस्‍य कुत्र्चिकाम्‌ प्रदास्‍यामि। अस्‍मिन्‌ भूतले यस्‍य अपि त्‍वं निषेधं च विधास्‍यसि, तस्‍य तु स्‍वर्गलोके अपि निषेधः सम्‍भविष्‍यति। पृथिव्‍यां च यस्‍मै मुक्‍तिं दास्‍यसि, स्‍वर्गे अपि लप्‍स्‍यते।” 20ततः येशुः तान्‌ आदिष्‍टवान्‌ “युष्‍माभिः कस्‍मै अपि एतत्‌ न कथितव्‍यम्‌, यत्‌ अहमेव मसीहः अस्‍मि।”
दुःखभोगस्‍य पुनरुत्‍थानस्‍य च प्रथमा भविष्‍यवाणी
(मर 8:31-33; लूका 9:22)
21तदा येशुः स्‍वशिष्‍यान्‌ बोधयितुं प्रचक्रमे “मया तु येरुसलेमं गमनीयम्‌ भविष्‍यति। गत्‍वा च धर्मवृद्धैः महापुरोहितैः तथा शास्‍त्रिभिः अधिकक्‍लेशः मया तत्र सहनीयः भविष्‍यति। ते सर्वे मम वधं विधास्‍यन्‍ति; तृतीये दिवसे मम पुनरुज्‍जीवनं च भविष्‍यति।”
22पतरसः येशुं लोकसमूहात्‌ पृथक्‌ नीत्‍वा कथितवान्‌, “परमेश्‍वरः न एव कदाचन कुर्यात्‌ एवम्‌। प्रभो! भवतः ईदृशी दशा न सम्‍भविष्‍यति।” 23तदा येशुः परावृत्‍य इदम्‌ प्रोक्‍तवान्‌, “अपसर मत्तः दुष्‍ट! त्‍वं मम मार्गे अवरोधकः भवसि। त्‍वं केवलं मनुष्‍यस्‍य वार्तां करोषि, न परमेश्‍वरस्‍य।”
आत्‍मत्‍यागस्‍य आवश्‍यकता
(मर 8:34—9:1; लूका 9:22-27)
24तत्‍पश्‍चात्‌ येशुः पुनः शिष्‍यान्‌ अभाषत, “यत्‌ कश्‍चित्‌ जनः माम्‌ अनुगन्‍तुम्‌ इच्‍छति, तर्हि आत्‍मनः त्‍यागं कृत्‍वा, स्‍वकं क्रूसम्‌ आदाय माम्‌ अनुगच्‍छेत्‌; 25यतः यो हि स्‍वजीवनम्‌ रक्षितं वात्र्छति, असौ स्‍वीयं जीवनं हारयति। यस्‍तु स्‍वप्राणान्‌ मदर्थं जहाति, तान्‌ सः रक्षति। 26यदि कश्‍चित्‌ कृत्‍स्‍नं जगत्‌ लब्‍ध्‍वा स्‍वकं जीवनं हारयति, तर्हि कः तेन लाभो लब्‍धो भविष्‍यति? स्‍वप्राणानां निष्‍क्रयं मनुष्‍यस्‍तु कं प्रदास्‍यति? 27यतो हि मानवपुत्रः स्‍वकैः स्‍वर्गदूतैः सह स्‍वपितुः प्रतापेन सह आगमिष्‍यति प्रत्‍येकं कर्मानुसारतः फलं प्रदास्‍यते। 28अहं युष्‍मान्‌ ब्रवीमि - अत्र केचन ईदृशाः मानवाः सन्‍ति यैः तु तावत्‌ मृत्‍युः न लप्‍स्‍यते, यावत्‌ मानवपुत्रः स्‍वप्रतापेन संयुतः आगच्‍छन्‌ नहि तेषां दृक्‌ गोचरताम्‌ उपैष्‍यति।”

Actualmente seleccionado:

मत्ति 16: SANSKBSI

Destacar

Compartir

Copiar

None

¿Quieres guardar tus resaltados en todos tus dispositivos? Regístrate o Inicia sesión

Video de मत्ति 16