1
mathiH 14:30-31
satyavEdaH| Sanskrit Bible (NT) in Cologne Script
kintu pracaNPaM pavanaM vilOkya bhayAt tOyE maMktum ArEbhE, tasmAd uccaiH zabdAyamAnaH kathitavAn, hE prabhO, mAmavatu| yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?
താരതമ്യം
mathiH 14:30-31 പര്യവേക്ഷണം ചെയ്യുക
2
mathiH 14:30
kintu pracaNPaM pavanaM vilOkya bhayAt tOyE maMktum ArEbhE, tasmAd uccaiH zabdAyamAnaH kathitavAn, hE prabhO, mAmavatu|
mathiH 14:30 പര്യവേക്ഷണം ചെയ്യുക
3
mathiH 14:27
tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, ESO'ham|
mathiH 14:27 പര്യവേക്ഷണം ചെയ്യുക
4
mathiH 14:28-29
tataH pitara ityuktavAn, hE prabhO, yadi bhavAnEva, tarhi mAM bhavatsamIpaM yAtumAjnjApayatu| tataH tEnAdiSTaH pitarastaraNitO'varuhya yIzEाrantikaM prAptuM tOyOpari vavrAja|
mathiH 14:28-29 പര്യവേക്ഷണം ചെയ്യുക
5
mathiH 14:33
tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|
mathiH 14:33 പര്യവേക്ഷണം ചെയ്യുക
6
mathiH 14:16-17
kintu yIzustAnavAdIt, tESAM gamanE prayOjanaM nAsti, yUyamEva tAn bhOjayata| tadA tE pratyavadan, asmAkamatra pUpapanjcakaM mInadvayanjcAstE|
mathiH 14:16-17 പര്യവേക്ഷണം ചെയ്യുക
7
mathiH 14:18-19
tadAnIM tEnOktaM tAni madantikamAnayata| anantaraM sa manujAn yavasOparyyupavESTum AjnjApayAmAsa; apara tat pUpapanjcakaM mInadvayanjca gRhlan svargaM prati nirIkSyEzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dattavAn, ziSyAzca lOkEbhyO daduH|
mathiH 14:18-19 പര്യവേക്ഷണം ചെയ്യുക
8
mathiH 14:20
tataH sarvvE bhuktvA paritRptavantaH, tatastadavaziSTabhakSyaiH pUrNAn dvAdazaPalakAn gRhItavantaH|
mathiH 14:20 പര്യവേക്ഷണം ചെയ്യുക
നിങ്ങളുടെ അനുഭവം വ്യക്തിപരമാക്കാൻ യൂവേർഷൻ കുക്കികൾ ഉപയോഗിക്കുന്നു. ഞങ്ങളുടെ വെബ്സൈറ്റ് ഉപയോഗിക്കുന്നതിലൂടെ, ഞങ്ങളുടെ കുക്കികളുടെ ഉപയോഗം ഞങ്ങളുടെ സ്വകാര്യതാ നയം-ത്തിൽ വിവരിച്ചിരിക്കുന്നതുപോലെ നിങ്ങൾ അംഗീകരിക്കുന്നു
ആദ്യത്തെ സ്ക്രീൻ
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ