1
mathiḥ 10:16
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
paśyata, vṛkayūthamadhye meṣaḥ yathāvistathā yuṣmāna prahiṇomi, tasmād yūyam ahiriva satarkāḥ kapotāivāhiṁsakā bhavata|
താരതമ്യം
mathiḥ 10:16 പര്യവേക്ഷണം ചെയ്യുക
2
mathiḥ 10:39
yaḥ svaprāṇānavati, sa tān hārayiṣyate, yastu matkṛte svaprāṇān hārayati, sa tānavati|
mathiḥ 10:39 പര്യവേക്ഷണം ചെയ്യുക
3
mathiḥ 10:28
ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta|
mathiḥ 10:28 പര്യവേക്ഷണം ചെയ്യുക
4
mathiḥ 10:38
yaḥ svakruśaṁ gṛhlan matpaścānnaiti, seाpi na madarhaḥ|
mathiḥ 10:38 പര്യവേക്ഷണം ചെയ്യുക
5
mathiḥ 10:32-33
yo manujasākṣānmāmaṅgīkurute tamahaṁ svargasthatātasākṣādaṅgīkariṣye| pṛthvyāmahaṁ śāntiṁ dātumāgata̮iti mānubhavata, śāntiṁ dātuṁ na kintvasiṁ|
mathiḥ 10:32-33 പര്യവേക്ഷണം ചെയ്യുക
6
mathiḥ 10:8
āmayagrastān svasthān kuruta, kuṣṭhinaḥ pariṣkuruta, mṛtalokān jīvayata, bhūtān tyājayata, vinā mūlyaṁ yūyam alabhadhvaṁ vinaiva mūlyaṁ viśrāṇayata|
mathiḥ 10:8 പര്യവേക്ഷണം ചെയ്യുക
7
mathiḥ 10:31
ato mā bibhīta, yūyaṁ bahucaṭakebhyo bahumūlyāḥ|
mathiḥ 10:31 പര്യവേക്ഷണം ചെയ്യുക
8
mathiḥ 10:34
pitṛmātṛścaśrūbhiḥ sākaṁ sutasutābadhū rvirodhayituñcāgateाsmi|
mathiḥ 10:34 പര്യവേക്ഷണം ചെയ്യുക
ആദ്യത്തെ സ്ക്രീൻ
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ