1
mathiḥ 14:30-31
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
kintu pracaṇḍaṁ pavanaṁ vilokya bhayāt toye maṁktum ārebhe, tasmād uccaiḥ śabdāyamānaḥ kathitavān, he prabho, māmavatu| yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stokapratyayin tvaṁ kutaḥ samaśethāḥ?
താരതമ്യം
mathiḥ 14:30-31 പര്യവേക്ഷണം ചെയ്യുക
2
mathiḥ 14:30
kintu pracaṇḍaṁ pavanaṁ vilokya bhayāt toye maṁktum ārebhe, tasmād uccaiḥ śabdāyamānaḥ kathitavān, he prabho, māmavatu|
mathiḥ 14:30 പര്യവേക്ഷണം ചെയ്യുക
3
mathiḥ 14:27
tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, eṣo'ham|
mathiḥ 14:27 പര്യവേക്ഷണം ചെയ്യുക
4
mathiḥ 14:28-29
tataḥ pitara ityuktavān, he prabho, yadi bhavāneva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu| tataḥ tenādiṣṭaḥ pitarastaraṇito'varuhya yīśeाrantikaṁ prāptuṁ toyopari vavrāja|
mathiḥ 14:28-29 പര്യവേക്ഷണം ചെയ്യുക
5
mathiḥ 14:33
tadānīṁ ye taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvameveśvarasutaḥ|
mathiḥ 14:33 പര്യവേക്ഷണം ചെയ്യുക
6
mathiḥ 14:16-17
kintu yīśustānavādīt, teṣāṁ gamane prayojanaṁ nāsti, yūyameva tān bhojayata| tadā te pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāste|
mathiḥ 14:16-17 പര്യവേക്ഷണം ചെയ്യുക
7
mathiḥ 14:18-19
tadānīṁ tenoktaṁ tāni madantikamānayata| anantaraṁ sa manujān yavasoparyyupaveṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gṛhlan svargaṁ prati nirīkṣyeśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dattavān, śiṣyāśca lokebhyo daduḥ|
mathiḥ 14:18-19 പര്യവേക്ഷണം ചെയ്യുക
8
mathiḥ 14:20
tataḥ sarvve bhuktvā paritṛptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gṛhītavantaḥ|
mathiḥ 14:20 പര്യവേക്ഷണം ചെയ്യുക
ആദ്യത്തെ സ്ക്രീൻ
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ