1
mathiH 14:30-31
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
kintu pracaNDaM pavanaM vilokya bhayAt toye maMktum Arebhe, tasmAd uccaiH zabdAyamAnaH kathitavAn, he prabho, mAmavatu| yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stokapratyayin tvaM kutaH samazethAH?
ႏွိုင္းယွဥ္
mathiH 14:30-31ရွာေဖြေလ့လာလိုက္ပါ။
2
mathiH 14:30
kintu pracaNDaM pavanaM vilokya bhayAt toye maMktum Arebhe, tasmAd uccaiH zabdAyamAnaH kathitavAn, he prabho, mAmavatu|
mathiH 14:30ရွာေဖြေလ့လာလိုက္ပါ။
3
mathiH 14:27
tadaiva yIzustAnavadat, susthirA bhavata, mA bhaiSTa, eSo'ham|
mathiH 14:27ရွာေဖြေလ့လာလိုက္ပါ။
4
mathiH 14:28-29
tataH pitara ityuktavAn, he prabho, yadi bhavAneva, tarhi mAM bhavatsamIpaM yAtumAjJApayatu| tataH tenAdiSTaH pitarastaraNito'varuhya yIzeाrantikaM prAptuM toyopari vavrAja|
mathiH 14:28-29ရွာေဖြေလ့လာလိုက္ပါ။
5
mathiH 14:33
tadAnIM ye taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamevezvarasutaH|
mathiH 14:33ရွာေဖြေလ့လာလိုက္ပါ။
6
mathiH 14:16-17
kintu yIzustAnavAdIt, teSAM gamane prayojanaM nAsti, yUyameva tAn bhojayata| tadA te pratyavadan, asmAkamatra pUpapaJcakaM mInadvayaJcAste|
mathiH 14:16-17ရွာေဖြေလ့လာလိုက္ပါ။
7
mathiH 14:18-19
tadAnIM tenoktaM tAni madantikamAnayata| anantaraM sa manujAn yavasoparyyupaveSTum AjJApayAmAsa; apara tat pUpapaJcakaM mInadvayaJca gRhlan svargaM prati nirIkSyezvarIyaguNAn anUdya bhaMktvA ziSyebhyo dattavAn, ziSyAzca lokebhyo daduH|
mathiH 14:18-19ရွာေဖြေလ့လာလိုက္ပါ။
8
mathiH 14:20
tataH sarvve bhuktvA paritRptavantaH, tatastadavaziSTabhakSyaiH pUrNAn dvAdazaDalakAn gRhItavantaH|
mathiH 14:20ရွာေဖြေလ့လာလိုက္ပါ။
ပင္မစာမ်က္ႏွာ
က်မ္းစာ
အစီအစဥ္
ဗီဒီယို