Logotipo da YouVersion
Ícone de Pesquisa

मथिः 5:14

मथिः 5:14 SAN-DN

यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।

Ler मथिः 5

Imagens de Versículo para मथिः 5:14

मथिः 5:14 - यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।मथिः 5:14 - यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।मथिः 5:14 - यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।