मथिः 5:29-30
मथिः 5:29-30 SAN-DN
तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं। यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं।



![[SÉRIE] Uma Casa Edificada Sobre a Rocha - Parte 2: Alicerce Sólido [FÉ] मथिः 5:29-30 सत्यवेदः। Sanskrit NT in Devanagari](/_next/image?url=https%3A%2F%2Fimageproxy.youversionapistaging.com%2Fhttps%3A%2F%2Fs3.amazonaws.com%2Fyvplans-staging%2F21090%2F1440x810.jpg&w=3840&q=75)

