Logotipo da YouVersion
Ícone de Pesquisa

मथिः 7:7

मथिः 7:7 SAN-DN

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

Ler मथिः 7

Imagens de Versículo para मथिः 7:7

मथिः 7:7 - याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।मथिः 7:7 - याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

Planos de Leitura e Devocionais gratuitos relacionados a मथिः 7:7