1
यूहन्नः 12:26
Sanskrit New Testament (BSI)
कश्चित् मां सेवतुम् इच्छेत्, तर्हि सः माम् अनुगच्छतु। यत्र अहम् अस्मि तत्रएव मम सेवकः अपि स्थास्यति। यस्तु मां सेवते, तं मे पिता सम्मानयिष्यति।”
ஒப்பீடு
यूहन्नः 12:26 ஆராயுங்கள்
2
यूहन्नः 12:25
यः स्वप्राणेषु प्रेम करोति, असौ तान् नाशयति। यः प्राणेषु विरक्तः अस्ति, तस्य प्राणाः अनन्तजीवनाय सुरक्षिताः।
यूहन्नः 12:25 ஆராயுங்கள்
3
यूहन्नः 12:24
अहं युवां वच्मि यावद् गोधूमबीजम् मृत्तिकायां पतित्वा नाशं न आप्नोति, तावद् गोधूमबीजं तु एकम् एव तिष्ठति, किन्तु तद् नाशं याति चेत्, बहु फलं ददाति।
यूहन्नः 12:24 ஆராயுங்கள்
4
यूहन्नः 12:46
अहं ज्योत्याः स्वरूपः अस्मिन् संसारे आगतः अस्मि, येन यः मयि श्रद्धां करोति, असौ तिमिरे न तिष्ठेत्।
यूहन्नः 12:46 ஆராயுங்கள்
5
यूहन्नः 12:47
यः मम शिक्षां श्रुत्वाऽपि तस्यां न श्रद्धां करोति असौ नरः मम मत्या दोषभाजनम् न भवति, यतः संसारस्य दोषान् निर्णेतुम् अहं न आगतः अस्मि, प्रत्युतः अहं जगतः समुद्धर्तुम् आगतः अस्मि।
यूहन्नः 12:47 ஆராயுங்கள்
6
यूहन्नः 12:3
मेरी तु अर्धलीटरं बहुमूल्यं सुगन्धिततैलम् नीत्वा येशोः पादावलेपयत्। स्वकचैः तस्यपादौ परिमृजवती च। कृत्सनं गृहं च तैलस्य सुगन्धैः पूर्णम् अभवत।
यूहन्नः 12:3 ஆராயுங்கள்
7
यूहन्नः 12:13
खर्जूरपल्लवैः सह तस्य स्वागतार्थम् आगच्छत्। ते उच्चैः ऊचिरे “जयतु! यः प्रभोः नाम्ना एति। धन्यास्ति इस्राएलस्य राजा!
यूहन्नः 12:13 ஆராயுங்கள்
8
यूहन्नः 12:23
येशुः तौ प्रत्युवाच इत्थम्, “असौ समयः समागतः यदा मानवपुत्रः महिमानम् आप्स्यति।
यूहन्नः 12:23 ஆராயுங்கள்
முகப்பு
வேதாகமம்
வாசிப்புத் திட்டங்கள்
காணொளிகள்