1
mathiH 10:16
satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script
pazyata, vRkayUthamadhye meSaH yathAvistathA yuSmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|
సరిపోల్చండి
mathiH 10:16 ని అన్వేషించండి
2
mathiH 10:39
yaH svaprANAnavati, sa tAn hArayiSyate, yastu matkRte svaprANAn hArayati, sa tAnavati|
mathiH 10:39 ని అన్వేషించండి
3
mathiH 10:28
ye kAyaM hantuM zaknuvanti nAtmAnaM, tebhyo mA bhaiSTa; yaH kAyAtmAnau niraye nAzayituM, zaknoti, tato bibhIta|
mathiH 10:28 ని అన్వేషించండి
4
mathiH 10:38
yaH svakruzaM gRhlan matpazcAnnaiti, seाpi na madarhaH|
mathiH 10:38 ని అన్వేషించండి
5
mathiH 10:32-33
yo manujasAkSAnmAmaGgIkurute tamahaM svargasthatAtasAkSAdaGgIkariSye| pRthvyAmahaM zAntiM dAtumAgata_iti mAnubhavata, zAntiM dAtuM na kintvasiM|
mathiH 10:32-33 ని అన్వేషించండి
6
mathiH 10:8
AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalokAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|
mathiH 10:8 ని అన్వేషించండి
7
mathiH 10:31
ato mA bibhIta, yUyaM bahucaTakebhyo bahumUlyAH|
mathiH 10:31 ని అన్వేషించండి
8
mathiH 10:34
pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirodhayituJcAgateाsmi|
mathiH 10:34 ని అన్వేషించండి
హోమ్
బైబిల్
ప్రణాళికలు
వీడియోలు