मत्ति 4:4
![मत्ति 4:3-4 - तदा परीक्षकः येशुम् उपागम्य इदम् अब्रवीत् - “चेत् ईश्वरस्य पुत्रः अस्ति भवान् एतत् ब्रवीतु यत् अत्र ये प्रस्तराः, सर्वे ते सुरोटिकाः भवेयुः।” एतत् आकर्ण्य येशुः तं परीक्षकम् प्रति अवोचत् - “लिखितम् अस्ति यत् मनुष्यः रोटिकया मात्रेण न जीवति। सः ईश्वरस्य मुखात् निर्गतेन प्रत्येकेन वचनेन जीवति।”](/_next/image?url=https%3A%2F%2Fimageproxy.youversionapistaging.com%2F320x320%2Fhttps%3A%2F%2Fs3.amazonaws.com%2Fstatic-youversionapistaging-com%2Fimages%2Fbase%2F10825%2F1280x1280.jpg&w=640&q=75)
तदा परीक्षकः येशुम् उपागम्य इदम् अब्रवीत् - “चेत् ईश्वरस्य पुत्रः अस्ति भवान् एतत् ब्रवीतु यत् अत्र ये प्रस्तराः, सर्वे ते सुरोटिकाः भवेयुः।” एतत् आकर्ण्य येशुः तं परीक्षकम् प्रति अवोचत् - “लिखितम् अस्ति यत् मनुष्यः रोटिकया मात्रेण न जीवति। सः ईश्वरस्य मुखात् निर्गतेन प्रत्येकेन वचनेन जीवति।”
मत्ति 4:3-4