1
yOhanaH 1:12
satyavEdaH| Sanskrit Bible (NT) in Cologne Script
tathApi yE yE tamagRhlan arthAt tasya nAmni vyazvasan tEbhya Izvarasya putrA bhavitum adhikAram adadAt|
Karşılaştır
yOhanaH 1:12 keşfedin
2
yOhanaH 1:1
Adau vAda AsIt sa ca vAda IzvarENa sArdhamAsIt sa vAdaH svayamIzvara Eva|
yOhanaH 1:1 keşfedin
3
yOhanaH 1:5
tajjyOtirandhakArE pracakAzE kintvandhakArastanna jagrAha|
yOhanaH 1:5 keşfedin
4
yOhanaH 1:14
sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|
yOhanaH 1:14 keşfedin
5
yOhanaH 1:3-4
tEna sarvvaM vastu sasRjE sarvvESu sRSTavastuSu kimapi vastu tEnAsRSTaM nAsti| sa jIvanasyAkAraH, tacca jIvanaM manuSyANAM jyOtiH
yOhanaH 1:3-4 keşfedin
6
yOhanaH 1:29
parE'hani yOhan svanikaTamAgacchantaM yizuM vilOkya prAvOcat jagataH pApamOcakam Izvarasya mESazAvakaM pazyata|
yOhanaH 1:29 keşfedin
7
yOhanaH 1:10-11
sa yajjagadasRjat tanmadya Eva sa AsIt kintu jagatO lOkAstaM nAjAnan| nijAdhikAraM sa Agacchat kintu prajAstaM nAgRhlan|
yOhanaH 1:10-11 keşfedin
8
yOhanaH 1:9
jagatyAgatya yaH sarvvamanujEbhyO dIptiM dadAti tadEva satyajyOtiH|
yOhanaH 1:9 keşfedin
9
yOhanaH 1:17
mUsAdvArA vyavasthA dattA kintvanugrahaH satyatvanjca yIzukhrISTadvArA samupAtiSThatAM|
yOhanaH 1:17 keşfedin
Ana Sayfa
Kutsal Kitap
Okuma Planları
Videolar