1
lUkaH 24:49
satyavEdaH| Sanskrit Bible (NT) in Cologne Script
aparanjca pazyata pitrA yat pratijnjAtaM tat prESayiSyAmi, ataEva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyatha tAvatkAlaM yirUzAlamnagarE tiSThata|
Karşılaştır
lUkaH 24:49 keşfedin
2
lUkaH 24:6
sOtra nAsti sa udasthAt|
lUkaH 24:6 keşfedin
3
lUkaH 24:31-32
tadA tayO rdRSTau prasannAyAM taM pratyabhijnjatuH kintu sa tayOH sAkSAdantardadhE| tatastau mithObhidhAtum Arabdhavantau gamanakAlE yadA kathAmakathayat zAstrArthanjcabOdhayat tadAvayO rbuddhiH kiM na prAjvalat?
lUkaH 24:31-32 keşfedin
4
lUkaH 24:46-47
khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti; tannAmnA yirUzAlamamArabhya sarvvadEzE manaHparAvarttanasya pApamOcanasya ca susaMvAdaH pracArayitavyaH
lUkaH 24:46-47 keşfedin
5
lUkaH 24:2-3
kintu zmazAnadvArAt pASANamapasAritaM dRSTvA tAH pravizya prabhO rdEhamaprApya
lUkaH 24:2-3 keşfedin
Ana Sayfa
Kutsal Kitap
Okuma Planları
Videolar