1
lUkaH 23:34
satyavEdaH| Sanskrit Bible (NT) in Cologne Script
tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|
Karşılaştır
lUkaH 23:34 keşfedin
2
lUkaH 23:43
tadA yIzuH kathitavAn tvAM yathArthaM vadAmi tvamadyaiva mayA sArddhaM paralOkasya sukhasthAnaM prApsyasi|
lUkaH 23:43 keşfedin
3
lUkaH 23:42
atha sa yIzuM jagAda hE prabhE bhavAn svarAjyapravEzakAlE mAM smaratu|
lUkaH 23:42 keşfedin
4
lUkaH 23:46
tatO yIzuruccairuvAca, hE pita rmamAtmAnaM tava karE samarpayE, ityuktvA sa prANAn jahau|
lUkaH 23:46 keşfedin
5
lUkaH 23:33
aparaM ziraHkapAlanAmakasthAnaM prApya taM kruzE vividhuH; taddvayOraparAdhinOrEkaM tasya dakSiNO tadanyaM vAmE kruzE vividhuH|
lUkaH 23:33 keşfedin
6
lUkaH 23:44-45
aparanjca dvitIyayAmAt tRtIyayAmaparyyantaM ravEstEjasOntarhitatvAt sarvvadEzO'ndhakArENAvRtO mandirasya yavanikA ca chidyamAnA dvidhA babhUva|
lUkaH 23:44-45 keşfedin
7
lUkaH 23:47
tadaitA ghaTanA dRSTvA zatasEnApatirIzvaraM dhanyamuktvA kathitavAn ayaM nitAntaM sAdhumanuSya AsIt|
lUkaH 23:47 keşfedin
Ana Sayfa
Kutsal Kitap
Okuma Planları
Videolar