1
मत्ति 3:8
Sanskrit New Testament (BSI)
इदानीं पश्चात्तापस्य अनुरूपाणि फलानि फलत।
So sánh
Khám phá मत्ति 3:8
2
मत्ति 3:17
तस्मिन् एव क्षणे स्वर्गात् इयं वाणी श्रुतिमागता - “एषः मत्प्रियः पुत्रोऽस्ति। अस्मिन् मम अधिका प्रीतिः वर्तते।”
Khám phá मत्ति 3:17
3
मत्ति 3:16
जलसंस्कारस्य पश्चात् येशुः शीघ्रमेव जलात् विनिःसृतः। तस्मिन्नेव क्षणे स्वर्गद्वारम् अपावृतम् जातम्। सः कपोतरूपे प्रभोः आत्मानम् ऐक्षत्। असौ कपोतः स्वर्गाद् अवतीर्य येशोः उपरि स्थितः।
Khám phá मत्ति 3:16
4
मत्ति 3:11
अहं तु युष्मभ्यम् जलेन पश्चात्तापस्य जलसंस्कारम् ददामि, मत् परं तु यः आगन्ता, सः मत् तु ध्रुवम् शक्तिमान् वर्तते, अहं तु तस्य उपानहौ वोढुं योग्यः अपि न अस्मि। असौ युष्मभ्यं पवित्रेण आत्मना अग्निना च जलसंस्कारं प्रदास्यति।
Khám phá मत्ति 3:11
5
मत्ति 3:10
साम्प्रतं पादपानां तु मूले कुठारकः लग्नः। अतः यः पादपः कश्चित् सत्फलं न फलिष्यते, सः पादपः उच्छेत्स्यते अथ अग्नौ पातयिष्यते च।
Khám phá मत्ति 3:10
6
मत्ति 3:3
एषः सैव आसीत्, यस्य विषये नबी यशायाहः पुरा प्रोक्तवान् - “निर्जनप्रदेशे घोषयतः रवः, प्रस्तूयतां प्रभोः मार्गम्, ऋजुं कुरु च तस्य पथम्।”
Khám phá मत्ति 3:3
YouVersion sử dụng cookies để cá nhân hóa trải nghiệm của bạn. Bằng cách sử dụng trang web của chúng tôi, bạn chấp nhận việc chúng tôi sử dụng cookies như được mô tả trong Chính sách Bảo mậtcủa chúng tôi
Trang chủ
Kinh Thánh
Kế hoạch
Video