1
yōhanaḥ 4:24
satyavēdaḥ| Sanskrit Bible (NT) in ISO Script
īśvara ātmā; tatastasya yē bhaktāstaiḥ sa ātmanā satyarūpēṇa ca bhajanīyaḥ|
አወዳድር
{{ጥቅስ}} ያስሱ
2
yōhanaḥ 4:23
kintu yadā satyabhaktā ātmanā satyarūpēṇa ca piturbhajanaṁ kariṣyantē samaya ētādr̥śa āyāti, varam idānīmapi vidyatē ; yata ētādr̥śō bhatkān pitā cēṣṭatē|
3
yōhanaḥ 4:14
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tr̥ṣārttō na bhaviṣyati| mayā dattam idaṁ tōyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat srōṣyati|
4
yōhanaḥ 4:10
tatō yīśuravadad īśvarasya yaddānaṁ tatkīdr̥k pānīyaṁ pātuṁ mahyaṁ dēhi ya itthaṁ tvāṁ yācatē sa vā ka iti cēdajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamr̥taṁ tōyamadāsyat|
5
yōhanaḥ 4:34
yīśuravōcat matprērakasyābhimatānurūpakaraṇaṁ tasyaiva karmmasiddhikāraṇañca mama bhakṣyaṁ|
6
yōhanaḥ 4:11
tadā sā sīmantinī bhāṣitavati, hē mahēccha prahirgambhīrō bhavatō nīrōttōlanapātraṁ nāstī ca tasmāt tadamr̥taṁ kīlālaṁ kutaḥ prāpsyasi?
7
yōhanaḥ 4:25-26
tadā sā mahilāvādīt khrīṣṭanāmnā vikhyātō'bhiṣiktaḥ puruṣa āgamiṣyatīti jānāmi sa ca sarvvāḥ kathā asmān jñāpayiṣyati| tatō yīśuravadat tvayā sārddhaṁ kathanaṁ karōmi yō'ham ahamēva sa puruṣaḥ|
8
yōhanaḥ 4:29
ahaṁ yadyat karmmākaravaṁ tatsarvvaṁ mahyamakathayad ētādr̥śaṁ mānavamēkam āgatya paśyata ru kim abhiṣiktō na bhavati ?
ቤት
መጽሐፍ ቅዱስ
እቅዶች
ቪዲዮዎች