YouVersion Logo
Search Icon

प्रेरिता 6

6
सप्‍तधर्मसेवकानां नियुक्‍तिः
1तेषु दिनेषु यदा शिष्‍यानां संख्‍या वर्द्धते स्‍म, तदा यूनानीभाषिनः इब्राणीभाषिणां विरुद्धे अभियोगं कृतवन्‍तः, यत्‌ खाद्यसामग्रिणः दैनिकवितरणे तेषां विधवानाम्‌ उपेक्षा भवति स्‍म। 2अतः द्वादशशिष्‍याः सभाम्‌ आहूय कथितवन्‍तः - “इदं न उचितं यत्‌ वयं भोजनवितरणकारणात्‌ परमेश्‍वरस्‍य वचनं त्‍यजेम। 3भवन्‍तः स्‍वमध्‍येषु पवित्रात्‍मना परिपूर्णाः सप्‍तः बुद्धिमतः नेकजनान्‌ च चिनुयुः। ते निर्वाचिताः जनाः वितरणकार्यम्‌द्रक्ष्‍यन्‍ति। 4वयं प्रार्थनायाः वचनस्‍य च सेवायां स्‍थास्‍यामः। 5अयं विचारः सर्वेभ्‍यः रोचते स्‍म। ते विश्‍वासेन, पवित्रात्‍मना च परिपूर्णाः स्‍तीफनुसस्‍य अतिरिक्‍तः फिलिपं प्रोखुरुसं, निकानोरं, तीमोनं, परमिनासं, यहूदीधर्मे नवदीक्षितः अन्‍ताकियाः निवासिनं निकोलासं निर्वाचितवन्‍तः। 6निर्वाचनस्‍य पश्‍चात्‌ तान्‌ प्रेरितानां समुखे उपस्‍थितवन्‍तः। प्रार्थनानन्‍तरं शिष्‍याः तेषु उपरि स्‍व हस्‍तान्‌ स्‍थापितवन्‍तः।
7परमेश्‍वरस्‍य वचनानि प्रसृतानि। येरुसलेमनगरे शिष्‍यानां संख्‍या प्रतिदिनम्‌ वर्द्धते स्‍म। बहवः याजकाः इमं विश्‍वासं स्‍वीकृतवन्‍तः।
स्‍तीफनुसस्‍य प्रतिबन्‍धनम्‌
8स्‍तीफनुसः अनुग्रहेण सामर्थ्‍येण च सम्‍पन्नः भूत्‍वा जनतायाः समक्षे अनेकचमत्‍कारान्‌ चिह्‌नानि च दर्शयति स्‍म। 9तस्‍मिन्‌ समये “दास्‍यमुक्‍ताः” नाम्‍नः सभागृहस्‍य केचित्‌ सदस्‍याः, कुरेनेनगरस्‍य, सिकन्‍दरियायाः, नगराणां च किलिकियायाः, तथा असियायाः प्रदेशानां केचित्‌ जनाः आगत्‍य स्‍तीफनुसेन सह विवादम्‌ अकुर्वन्‌। 10परन्‍तु ते स्‍तीफनुसस्‍य ज्ञानस्‍य समक्षे न अतिष्‍ठन्‌, यतः सः पवित्रात्‍मनः प्रेरितो भूत्‍वा वदति स्‍म। 11तदा ते केचितजनान्‌ उत्‍कोचं दत्‍वा तस्‍य विरोधे वक्‍तुं प्रेरितवन्‍तः। ते असत्‍यसाक्षीम्‌ अददुः - “वयं स्‍तीफनुसं मूसः तथा परमेश्‍वरस्‍य निन्‍दां कुर्वन्‌ स्‍वकर्णैः अशृणुम।” 12इत्‍थं जनतां, धर्मवृद्धान्‌ शास्‍त्रिणः च स्‍वपक्षे आनीय, सहसा स्‍तीफनुसस्‍य समीपे आगत्‍य धृत्‍वा च धर्ममहासभायाः सम्‍मुखे नीतवन्‍तः। 13तत्र ते मिथ्‍यासाक्षिणः उपस्‍थापितवन्‍तः, ये अवदन्‌, “अयं जनः निरन्‍तरं मन्‍दिरस्‍य तथा मूसः व्‍यवस्‍थायाः निन्‍दति। 14वयं अशृणुम यत्‌ येशुः नासरी इदं स्‍थानं नष्‍टं करिष्‍यति, मूसः समयात्‌ आगच्‍छन्‍तीम्‌ अस्‍माकं प्रथां परिवर्तनं करिष्‍यति च। 15धर्ममहासभायाः सर्वे सदस्‍याः स्‍थिरदृष्‍ट्‌या तं पश्‍यन्‍ति स्‍म, तस्‍य मुखमंडलं तेभ्‍यः देवदूतस्‍य इव दृश्‍यते स्‍म।

Highlight

Share

Copy

None

Want to have your highlights saved across all your devices? Sign up or sign in

Video for प्रेरिता 6