1
योहनः 11:25-26
satyaveda.h| Sanskrit Bible (NT) in Velthuis Script
तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति; यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?
مقایسه
योहनः 11:25-26 را جستجو کنید
2
योहनः 11:40
तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?
योहनः 11:40 را جستجو کنید
3
योहनः 11:35
यीशुना क्रन्दितं।
योहनः 11:35 را جستجو کنید
4
योहनः 11:4
तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थ न्च जाता।
योहनः 11:4 را جستجو کنید
5
योहनः 11:43-44
इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ। ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।
योहनः 11:43-44 را جستجو کنید
6
योहनः 11:38
ततो यीशुः पुनरन्तर्दीर्घं निश्वस्य श्मशानान्तिकम् अगच्छत्। तत् श्मशानम् एकं गह्वरं तन्मुखे पाषाण एक आसीत्।
योहनः 11:38 را جستجو کنید
7
योहनः 11:11
इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।
योहनः 11:11 را جستجو کنید
خانه
كتاب مقدس
برنامههای مطالعه
ویدیوها