1
lūkaḥ 12:40
satyavedaḥ| Sanskrit Bible (NT) in IAST Script
ataeva yūyamapi sajjamānāstiṣṭhata yato yasmin kṣaṇe taṁ nāprekṣadhve tasminneva kṣaṇe manuṣyaputra āgamiṣyati|
താരതമ്യം
lūkaḥ 12:40 പര്യവേക്ഷണം ചെയ്യുക
2
lūkaḥ 12:31
ataeveśvarasya rājyārthaṁ saceṣṭā bhavata tathā kṛte sarvvāṇyetāni dravyāṇi yuṣmabhyaṁ pradāyiṣyante|
lūkaḥ 12:31 പര്യവേക്ഷണം ചെയ്യുക
3
lūkaḥ 12:15
anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|
lūkaḥ 12:15 പര്യവേക്ഷണം ചെയ്യുക
4
lūkaḥ 12:34
yato yatra yuṣmākaṁ dhanaṁ varttate tatreva yuṣmākaṁ manaḥ|
lūkaḥ 12:34 പര്യവേക്ഷണം ചെയ്യുക
5
lūkaḥ 12:25
aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknoti, etādṛśo lāko yuṣmākaṁ madhye kosti?
lūkaḥ 12:25 പര്യവേക്ഷണം ചെയ്യുക
6
lūkaḥ 12:22
atha sa śiṣyebhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
lūkaḥ 12:22 പര്യവേക്ഷണം ചെയ്യുക
7
lūkaḥ 12:7
yuṣmākaṁ śiraḥkeśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyopi yūyaṁ bahumūlyāḥ|
lūkaḥ 12:7 പര്യവേക്ഷണം ചെയ്യുക
8
lūkaḥ 12:32
he kṣudrameṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
lūkaḥ 12:32 പര്യവേക്ഷണം ചെയ്യുക
9
lūkaḥ 12:24
kākapakṣiṇāṁ kāryyaṁ vicārayata, te na vapanti śasyāni ca na chindanti, teṣāṁ bhāṇḍāgārāṇi na santi koṣāśca na santi, tathāpīśvarastebhyo bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śreṣṭhatarā na kiṁ?
lūkaḥ 12:24 പര്യവേക്ഷണം ചെയ്യുക
10
lūkaḥ 12:29
ataeva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? etadarthaṁ mā ceṣṭadhvaṁ mā saṁdigdhvañca|
lūkaḥ 12:29 പര്യവേക്ഷണം ചെയ്യുക
11
lūkaḥ 12:28
adya kṣetre varttamānaṁ śvaścūllyāṁ kṣepsyamānaṁ yat tṛṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi he alpapratyayino yuṣmāna kiṁ na paridhāpayiṣyati?
lūkaḥ 12:28 പര്യവേക്ഷണം ചെയ്യുക
12
lūkaḥ 12:2
yato yanna prakāśayiṣyate tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyate tad guptaṁ vastu kimapi nāsti|
lūkaḥ 12:2 പര്യവേക്ഷണം ചെയ്യുക
ഭവനം
വേദപുസ്തകം
പദ്ധതികൾ
വീഡിയോകൾ